________________
( १७९ )
मंत्रोद्धार :- ॐ नमो नाग पिशाचि रक्ताक्षि भृकुटी मुखी उच्छिष्ट दीप्ततेजसे एहि -२ भगवति गृह - २ हुं फट् स्वाहा ।
यंत्र चित्र नं. ४३ देखे ।
वल्मीकनिकटे होमं कुर्यात् त्रिमधुरान्वितम् ।
मन्त्र सिद्धौ तमाज्ञाप्य प्रषयेदुरगेश्वरम् ॥ २४ ॥
[ संस्कृत टीका ] - ' वल्मीक निकटे' यामलूरसमीपे । 'होमं हवनम् । 'कुर्यात् ' करोतु । 'श्रिमधुरान्वितं क्षीराज्य शर्करामिश्रित प्राग्भारीकृतप्रसूनान्वितम् । 'मन्त्रसिद्धी' एतद्विधानेन कुत मंत्र सिद्धौ प्राप्तायां । 'तमाज्ञाप्य' तं नागेश्वरमाज्ञां कृत्वा । प्रषयेदुरगेश्वरं' नागेश्वरं क्षुद्र कर्म करणे प्रस्थापयेत् । नामप्रषण- कर्मकरणजप- होमविधानमभिहितम् ||२४||
[ हिन्दी टीका ] - इस अनुष्ठान को बामी के पास घृत, दूध, और मधु (शर्करा ) सहित होम करे तो मंत्र सिद्ध होता है जब सर्प आवे तो उसे इच्छित स्थान पर भेजे ||२४||
प्रोषितोऽनेनेति मा कस्यापि पुरो वदेः ।
श्रन्यमन्त्रेण मा गच्छ मानवं भक्षया मुकम् ।। २५ ।।
[ संस्कृत टीका ] 'प्रोषितः ' प्रस्थापितः । कः ? 'अहं' नागः । केन ? 'अनेन' मन्त्रवादिना । 'इति' एवम् । 'कस्यापि पुरो मा वदेः' कस्यापि पुरुषस्याग्रतः मा भाषस्व । श्रन्यमन्त्रेण मा गच्छ एतन्मन्त्रं विहाय श्रन्यमन्त्रेण त्वं मा गच्छ । 'मानवं भक्षयामुकम् श्रमुकं दुष्ट पुरुषं अक्षय ।। इति नाम प्रषण विधानम् ।।२५।।
[ हिन्दी टीका ] - और उस नाग को कहे कि तू यह वार्ता दूसरे को नहीं कहना और प्रमुक का भक्षण कर और दूसरे के मंत्र से यह कार्य कभी मत करे ||२५||
यंत्र चित्र नं. ४४ देखे |
दूत इवानी दूतपातनविधानमभिधीयते-
फरिदष्टस्य शरीरादों स्वाहा मन्त्र तो विषं हत्वा । सोमं श्रवल्ललाटाद् व्रतं मन्त्रेण पातयेत् ॥ २६ ॥
'को गिराकर रोगी को अच्छा करना