________________
-
--
-
-
-
-
--
-------
( १७३ ) मंत्र :-स्वा ॐ पक्षि हा संक्रम संक्रम व्रज ब्रज ।
नागावेशन मंत्र नागावेश :योमजलवह्निपवनक्षितिपुतमन्त्रायत्ययावेशः । संक्षि प हः पक्षि पहः पठनेन कनिष्ठि चालनतः ॥११॥
[संस्कृत टीका]-'योम' हाकारः । 'जल' पकारः । 'न्हिः उकारः । 'पवनः स्वाकारः । 'क्षितिः क्षिकारः । 'युतमन्त्रात्' युक्तमन्त्रात् । 'भवंति' एतस्कथितमन्त्राज्जायते । 'प्रथ' पश्चात् । 'मावेशः' पुरुषशरीरे नागावेशः। 'संक्षि पहप क्षि पहः इति । 'पठनेन' एतन्मन्त्रपठनेन । कस्मात् ? 'कनिष्ठिचालनतः वामकरकनिष्ठिकाचालनात् ॥११॥
__ मन्त्रोद्धार :-हा प उ स्वाक्षि संक्षिप हः पक्षि पहः । इति पदे नागा. वेशमन्त्रः ।
[हिन्दी टीका-इस मंत्र को बाए हाथ की कनिष्ठिका अंगुलि से जाप करे तो पुरुष के शरीर में नाग प्रवेश करता है ।।११।।
दश पुरुष के शरीर में नागा प्रवेश मंत्र कराने का मंत्र-"हा प ॐ स्वा क्षि संप हः प क्षि प हः ।"
विषनाश मंत्र (प्रथम) कर्णजाप्येन भैरुण्डा निविषं कुरुते नरम् । विद्या सुवर्णरेखापि यष्टं तोयाभिषेकप्तः ॥१२॥
[संस्कृत टीका] -'कर्ण जाप्येन' वष्ट पुरुषस्य कणं जाप्येन । 'भेरुण्डा' मेरुडदेण्या विद्या । "निविषं कुरुते' निर्विषोकरणं कुरुते । 'नर' बध्वं पुरुषम् । विद्या सुवर्णरेखाषि' अपिपश्चात् सुवर्णरेखा विद्या । 'दष्ट' पुरुष । 'सोयाभिषेकतः' सुवर्णरेखनागविद्याऽभिमनितोवकाभिषेकेरण निविषं करोति ॥१२॥
भेरुण्ड विद्या मन्त्रोद्धार :- एकहि एकमाते भेरुण्डा विजाभविककुरंद सेतु भंतु प्रामोसाइ हुंकारमिष नासइ थावर जंगम फित्तिम अंगज! उँ फट् ।
इयं कर्ण जाप्या भेरुण्ड विद्या । प्राकतमन्त्रः ।। १ हो देवदसम्य विषं हा हूँ फद् इति स पाठः ।