________________
( १५६ )
वश्य काजल पुत्तंजारीकुङ्क, मशरपुङ्खीमोहनीशमीकुष्टम् । गोरोचनाहि केसरतगररुवन्ती च कर्पूरम् ।।१५॥
[संस्कृत टीका]-'पुत्तंजारी' प्रसिद्धा, 'कुछ म' काश्मीरम् 'शरपुडी श्वेतबाणपुङ्खो, 'मोहनी' बरपत्रिका 'शमी' केशहन्त्री, 'कुष्टं' कोष्टम् । 'गोरोचना' पिङ्गला, 'पहिकेसरं' नागकेसरम्, 'तगरं' पिण्डीतगरम्, 'रूदन्ती' प्रताता । 'कपूर' चन्द्रान्वितम् । १५॥
[हिन्दी टीका]-पुत्रजारी, केशर, सरफोंका, मोहिनी, शमी, कूट, गोरोचन, नागकेशर, तगर रूद्रवन्ति और कपर ।।१५।।
कृत्येतेषां चूर्ण यावकमध्ये ततः परिक्षिप्य । पङ्कजभवतन्तुवृता वतिः कार्या पुनस्तेन ॥१६॥
[संस्कृत टोका]--'एतेषां प्रागुक्तद्रव्याणां' । 'चूर्ण करवा' चूर्ण विधाय । 'यावक मध्ये ततः परिक्षिष्य' तबनन्तरं तच्चूणं अलक्तकपटलमध्ये निक्षिष्य । 'पंकजभवतन्तुव्रता' पद्मनालिका जनितसूत्रेणवता । 'यतिः कार्या' अनेन प्रकारेण वतिः कर्तव्या । 'पुनस्तेन' पश्चात् तेन वक्ष्यमारणेन ॥१६॥
[हिन्दी टीका-इन सबका चूर्ण करके इनको अरुक्तक के पटल में रखकर और कमल सूत्र से लपेट कर इनकी बत्ती बनावे ।।१६।।
काफिकुछ भवपयसा त्रिवर्णघोषाल स्तनक्षीरः। परिभाव्य ततः कपिलाघृतेन परिबोषयेद्दोपम् ॥१७॥
संस्कृत टीका]-काकिकुचभवपयसा' पञ्चकारूकीस्तनोद्भवदुग्धेन । 'त्रिवर्णयोषास तस्तनक्षीरः' ततः कास्कीकुचभवपयसोऽनन्तरं ब्राह्मणक्षत्रियवंश्यत्रीणां स्तनदुग्धेन । 'परिभाष्य' प्रायकृततिः तर्दुग्धर्भावितम्या । 'ततः' भावनानन्तरं 'कपिलाघृतेन' कपिलाज्येन । 'परिबोधयेत्' प्रज्वालयेत् । कम् ? दीपम् ।।१७॥
[हिन्दी टीका]-फिर ब्राह्मण स्री का दूध, क्षत्रिय स्त्री का दूध, वैश्य स्त्री का दूध इन में उसको भावित करके कपिला गाय के घी में दीपक जलावे ।।१७।।
१. दीपः इति पाठः।