________________
( १४८ }
[ संस्कृत टीका ] - 'श्रद्धन्दु रेखाग्रगतम्' श्रद्ध चन्द्राकार रेखाग्रस्थितम् । कि तत् ? 'त्रिशूलम्' त्रिशूलाकारम्, न केवल चन्द्राकाराग्रगतं त्रिशूलम् । 'मध्ये 'व' तदर्धचन्द्राकार रेखामध्येऽपि च त्रिशूलम् । 'सम्यक्प्रविलिख्य' शोभनं प्रकर्षण लिखित्वा । कः ? 'धीमान्' बुद्धिमान् । 'ऋक्षे' नक्षत्रे । 'अमावस्या प्रतिपदिने तु' श्रमावस्थानिवर्तमान प्रतिपदि तु । 'यस्मिन् मृगाङ्कः' असौ चन्द्रमा प्रतिपदिने यस्मिन् ऋक्षे व्यवतिष्ठते' सन्तिष्ठते ॥३०॥
[हिन्दी टीका ] - पहले अर्ध चंद्राकार रेखा बनावे, फिर उसके अग्रभाग के मध्य में सम्यक प्रकार त्रिशूलाकृति बनाकर, अमावस्या की एकम के दिन चंद्रमा जिस नक्षत्र में रहे, उस नक्षत्र को त्रिशूलाकृति के अग्रभाग में लिखकर उस नक्षत्र को श्रागे करके ॥३०॥
कृत्वा तदादि विगणय्य युद्ध े विन्द्यात् त्रिशूलाग्र गतेषु मृत्युम् । मार्तण्ड संख्येषु जयं च तेषु पराजयं षट्सु बहिः स्थितेषु ||३१||
1
[ संस्कृत टीका ] - ' कृत्वा तदादि' तत्प्रतिपद्दिने यस्मिन् नक्षत्रे मृगाङ्क स्तिष्ठति तं नक्षत्रं त्रिशूल रेखाग्रे संस्थाप्य तन्नक्षत्रमादि कृत्वा । 'विगणय्य' वव ? 'युद्ध', यस्मिन् दिने युद्धे यस्य युध्यमानस्य पुरुषस्य जन्मनक्षत्रं यत्र लभ्यते तत्पर्यन्तं गरणयेत् । 'त्रिशूलाग्र गतेषु मृत्युम् ' जन्मनक्षत्रं त्रिशूलाग्रगतं यदा भवति तदा मृत्युम् । विन्द्यात्' जानीयात् । 'मार्तण्ड संख्येषु जयं च तेषु' प्रर्द्धचन्द्राकाररेखाभ्यन्तरगत द्वादशक्षेषु तेषु जयं स्यात् । 'पराजयं षट्सु बहिः स्थितेषु' अर्धचन्द्राकार रेखाबहिः स्थितेषु षडक्षेषु पराजयः स्यात् ॥३१॥
।। इति युद्ध प्रकरोऽद्ध न्दुरेखा चक्रम् ॥
[ हिन्दी टीका ] -उन नक्षत्रों को त्रिशूल के अग्र भाग पर स्थापन कर उन नक्षत्रों को आदि करके गणना करे । युद्ध को जाते समय मनुष्य का जन्म नक्षत्र इनमें से जिस स्थान पर हो, उससे फल जानना चाहिये । यदि जन्म नक्षत्र त्रिशुलों के अन्दर पड़े तो मृत्यु हो, यदि वह नक्षत्र मध्य के बाहर नक्षत्रों में से कोई हो, तो विजय हो अथवा वह बाहर अर्थात् अर्ध चन्द्राकार रेखा के बाहर छः नक्षत्रों में से किसी स्थान पर पड़े तो पराजय हो ||३१|| युद्ध में श्रद्धेन्दु त्रिशूल चक्र यंत्र चित्र नं० ४१ देखे । गर्भ में पुत्र हैं या पुत्री
दिशि दिशि तदुभयान्तरवतिभ्यां दिशतु पृच्छ के मन्त्री क्रमशो
बालं बालां नपुंसक प्रगभिण्याः ||३२||