________________
( १३१ )
एतैः उकारादिपञ्चभिः 'प्रवेष्ठियतम्' प्रकर्षेण वेष्टितम् । किं तत् ? 'नाम' ज्वरगृहीत पुरुषनाम | 'शीतोष्ण ज्वर हरणं' स्यादुष्णाहिमाम्बुनिक्षिप्तं एतद् यन्त्रं उष्णोदकमध्ये निक्षिप्तं शीत ज्वर हरणं स्यात्, तदेव यन्त्रं शीतोदकमध्ये निक्षिप्तं उष्णज्वर हरणं
स्यात् ।।३५।।
|
[हिन्दी टीका ] - - उस पुरुष के नाम को क्रमशः ठ, व, ॐ, झ को और श्रद्धचन्द्र से वेष्टित करके उसको उष्ण जल में डालने से शीतज्वर और शीतल जल में डालने से उष्णज्वर नष्ट होता है ।। ३५ ।।
होमद्रव्यविधान
शाल्यक्षतदूर्वाङ्क ुरमलयजहोमेन शान्तिकं पुष्टिम् ।
करवीर पुष्प हवनात् स्त्रीणां कुर्याद् वशीकरणम् ॥३६॥
[ संस्कृत टीका ]- 'शाल्यक्षतवूर्याङ् रमलयजेहोमेन' कलमाक्षतश्वेतदूर्वाङ्क
श्रीगन्धद्रव्य हवनेन । 'शान्तिकं पुष्टिम्' शान्तिकर्म पुष्टिकर्म च कुर्यात् । 'करवीर पुष्प हवनात्' | 'स्त्रीणां' वनितानाम् । 'वशीकरर' वश्यकर्म कुर्यात् ॥३६॥
[ हिन्दी टीका ] - शादी के चांवल, दुर्वा के अंकुर और लाल चंदन के होम से शांतिक और पुष्टि कर्म, लाल कनेर के पुष्पों के हवन से भी स्त्रियों का वशीकरण होता है ||३६||
महिषाक्षपग्रहोमात् प्रति दिवसं भवति पुरजनक्षोभः । क्रमुकफलपत्र हवनात् राजानो वश्यमायान्ति ॥३७॥
[ संस्कृत टीका ] - 'महिषाक्षपद्महोमात्' गुग्गुलपद्मवनात् । 'प्रति दिवस भवति पुरजन क्षोभ:' दिनं दिनं प्रति पुरजनक्षोभो भवति । क्रमुक फलपत्र हवनात् ' पूगफल नाग वल्लीपत्र हवनात् । 'राजानो वश्यमायान्ति' सर्वे पार्थिवा वश्यं गच्छन्ति ॥ ३७॥
[ हिन्दी टीका ] - महिपाक्ष, गूगल और कमलपुष्प अथवा लाल कनेर के पुष्पों से होम करने से नगरवासी लोग प्रतिदिन क्षोभ को प्राप्त होते रहते हैं । सुपारी और नागरवेल पान के हवन से राजा लोग वश में होते हैं ।। ३७॥
तिलधान्यानां होमैंराज्ययुतैर्भवति धान्य धनवृद्धिः । मल्लि प्रसूत होमात् सघृताद् वश्या योगिजनाः || ३६ ||