________________
मंत्रोद्धार :-ॐ ह्रीं ह स्वली ब्लू (ब्लें) है असिग्राउसा अनाहतविद्यायै नमः । वशीकरण यंत्र चित्र नं. ३२॥
ब्रह्मान्तरगतं नाम मायया परिवेष्टितम् । वेष्टितं कामराजेन बाह्य न षोडशपत्रकम् ॥११॥
[संस्कृत टीका]-'बह्मान्तरगतं' कारमध्यस्थितम् 'नाम' देवदत्तनाम । कथम्भूतम् ? 'मायया परिवेष्टितम्' ही कारेण परिवेष्टितम् । पुनरपि ह्री काराद् बहिः 'कामराजेन' क्ली कारेण 'वेष्टितं' परिवेष्टितम् । 'बाह्य क्लीकारबाह्य 'षोडश पत्रक' षोडशदलपद्मम् ॥११॥
_[हिन्दी टीका]-ॐकार के मध्य में देवदन का नाम लिखकर ऊपर से माया बीज ह्रीं से वेष्टित करे, फिर उसके बाहर कामराज बीज क्लों से वेष्टित करे, तदनन्तर उसके ऊपर सोलह पत्र वाला कमल बनावे ।।११।।
पज बाारणान न्यसेत् तेषु स्वाहान्तौ कार पूर्वकान् । तद्बाह्य १ मायया वेष्टयं को कारेण निरोधयेत् ॥१२॥
[संस्कृत टोका]-'पञ्चबाणान्' उ द्रां द्रीं क्ली ब्लूस इति पञ्ज बाणान् 'न्यसेत्' स्थापयेत् । फेषु ? 'तेषु' प्रत्येकं पत्रेषु 'न्यसेत्' विन्यसेत् । क यम्भूताम् ? 'स्वाहान्तौकारपूर्वकान्' स्वाहाशब्दान्तान् एवं उद्रो द्रो क्ली ब्लू सः स्वाहा' इत्यादिरूपान् । 'तद्वाह्म' तत्पत्रबाह्य 'मायया वेष्टयम्' ही कारेण विधा वेष्टयम् । कौ कारेणा निरोधयेत्' को कारेण निरोधनं कुर्यात् ॥१२॥
[हिन्दी टीका]-उसके बाद पञ्चबाणों को ॐ द्रौ द्री वली ब्लू स सोलह दलों में स्वाहा शब्द सहित लिखे, उसके ऊपर माया बीज ह्रीं कार से तीन बार वेष्टित करदे और क्रो' कार से निरोध करे ।।१२।।
भर्यपत्रे पटे वाऽपि विलिखेच्च हिमादिभिः। ॐ द्रा द्रो क्ली ब्लू सकारान्त्यमन्त्रं क्षोभकरं जपेत् ॥१३॥
[संस्कृत टोका]-'भूर्यपत्रे भूर्जदले 'पटे वा' वस्त्रे वा 'अपि' निषयेन 'विलिखेत्' विशेषेण लिखेत् । केः? 'हिमादिभिः' क'रादि सुगन्धद्रव्यैः । ॐ 'दो दी
१. मायया तत त्रिधा थेट यं इति ख पाठः ।