________________
( १०३ । रविदुग्धादिविलिप्ते युबतिकपालेऽथवा लिखेद् यन्त्रम् । पुरुषाकृष्टौ च पुनर्नु कपाले यन्त्रमेवेदम् ॥१८॥
[ संस्कृत टोका ]-'रविदुग्धादि' अर्फक्षीर-स्नुहोक्षीर-गृहधूमराजिकालवणेत्यादिभिः 'विलिप्ते' विशेषेण लिप्ते । कस्मिन् ? युवति कपाले 'प्रथया' प्राक्कथित रजस्वलावस्त्राभावे अनेन प्रकारेण वा 'लिखेद् यन्त्रम्' प्राक्कथित यन्नं विलिखेत् । 'पुरुषाकृष्टौ च पुरुषाकर्षण विषये 'पुनः' पश्चात् 'नकपाले पुरुषकपाले 'यन्त्रमेवेदम' एतदेव पलां लिखेत् ॥१८॥
[हिन्दी टीका]-अथवा इस यंत्र को आकड़े के दूध अथवा धूअर के दूध, गह की धुना, सफेद सों और नमक आदि द्रव्यों से किसी स्त्री के कपाल पर लिखे, पहले कहे हुए यंत्र को अथवा पुरुषाकर्षण में पुरुष के कपाल पर लिखे, यंत्र को खेर की अग्नि पर तपावे तो सात दिन में स्त्री आकर्षित होती है ।।१८।।
यंत्र चित्र नं० २६ देखे । नाम तत्वविभित बहिरालिखेच्छिखि मण्डलं , रेफमन्त्रघृतं श्मशानजकर्परे विलिखेदिदम् । तापयेत् खदिराग्निना हिमकुङ्क मादिभिरादरादानयत्यबला बलादिनसप्तकर्मदविह्वलाम् ॥१६॥
[संस्कृत टीका] 'नाम' देववत्तनाम, कथम्भूतम् ? 'तत्वविगर्भितम्' ही कारमध्यस्थितम्, 'बहिः' होकाराद् बहिः प्रदेशे। 'पालिखेत्' समन्ताल्लिखेत् । किम् ? 'शिखि मण्डलम् अग्निमण्डलम् 'रेफमन्त्रवृतम्' रकारमन्त्रवलयेण तदग्निमण्डलं बाह्य वेष्टयम् । 'इदम् एतद् यन्त्रम् 'विलिखेत्' लिखेत् । क्व?'श्मशानज खपरे'प्रेतवनकर्परे। के लिखेत् ? 'हिमकुङ्क मादिभिः कर्पूर काश्मीरादि सुगन्ध द्रव्यैः 'प्रादरात्' आदरेष । कि कुर्यात् ? 'तापयेत्' तापरणं कुर्यात् । केन ? 'खदिराग्निना' खदिरकाष्ठ जनिताग्निना। 'मानयति' समानयति । काम ? 'अबलाम्' वनिताम् । कथम् ? 'बलात्' बलात्कारेण । कियत्कालेन ? 'दिनसप्तकः' सप्तदिवसः । 'मदविह्वलाम्' मदनाकुलिताम् ॥१६॥
बलयमन्त्रोद्वार :-उँ नमो भगवति ! चण्डि ! कात्यायनि ! सुभग दुर्भग युवतिअनानाकर्षय प्राफर्षय हो र र म्यू" संवौषट् देवदत्ताया हृदयं घे घे ।
१. विवभितं इति ख पाठः। २. प्राक्लो होंठः ठः ठः ठः ठः हूँ फट् देववत्ताय हृदयं घे घे संवौषट् इति ख पाठः ।