________________
स्या० १० टोका एवं हिन्दी विवेचन ]
'दण्डवृत्ति घटहेतुत्वं दण्डन्यावच्छिन्न द्रव्यत्वानवच्छिन्नं चेत्येकाश्रय एवेति" चेत् ? सत्यम् । तात्पर्य भेदेनोभयथापि बोधदर्शनात् 'मृद्र पेण घटो(न)नष्टः' इत्यत्रापि कदाचिद् मृद्रूपानवच्छिमनष्टत्वचोधात् , नानापर्यायत्वाद् वस्तुनः । यदि च तत्र तदभावावच्छेदकत्वालम्बनः प्रत्ययस्तत्र तदवच्छेदकत्वाभारावलम्बनतयवान्यथासिद्धः क्रियते, तदा संयोगाभावोऽस्यव्याप्यवृत्तिनं स्यात् , 'मूले वृक्षे न कपिसंयोगः' इत्यस्यापि मूले क्षनिष्ठकपिसंयोगावच्छेदकत्वाभावविपयतयेवोपपत्तेः।
अथ 'कपिसंयोगाभावो न वृक्षवृतिः' इति बाधकाभावाद् मूलस्य वृक्षवृत्तिकपिसंयोगाभावावच्छेदकत्यम् , 'नष्टत्वाभायो न घटवृत्तिः' इति बाधकसत्त्याच न घटवृत्तिनष्टत्वाभावाचच्छेदकत्वं मृद्र पस्यति चेत् ! न, तत्र तवृत्तित्वाभावस्याप्यच्याप्यत्तित्वेन तद्धियस्तत्र तद्धृत्तिताधियोप्रतिबन्धकवान । यत्तु-वृत्तित्वस्य नाऽव्याप्यत्तित्वम् , 'अग्रे वृक्षे न कपिसंयोगः' इत्यत्राधावच्छिमकपिसंयोगाभावे वृक्षवृत्तित्वस्य, 'गुणान्यत्वविशिष्टा सत्ता न गुणवृत्तिः' इत्यत्र गुणान्यत्वविशिष्टसत्ताभावे गुणवृत्तित्वस्य, 'घट-पटत्वोभयं न घटति' इत्यत्र च घटत्वपटत्योभयाभावे घटवृत्तित्वस्य विषयत्वात्' इति"-तत्तु 'मूले वृक्ष कपिसंयोगो न शाखायाम्', 'द्रव्ये गुणान्यत्वविशिष्टसत्ता न गुणे' इत्यादिधियामेकविशेष्यकत्वाननुरोधा न शोभते । नन्येवं वृक्षे पटे न कपिसंयोगः' इत्यपि स्यादिति चेत् ! न, देशनिष्ठावच्छेदकत्वस्य पटे:भावात, इतरावच्छेदकत्व विवक्षायां चेष्टत्वादिति दिग। गौरवादिकं च नित्यत्वा-ऽनित्यत्वयोस्तिवेऽवच्छिन्नवे न दोषायेति । एवमनुभव सिद्धं नित्यानित्यकरूपं वस्तु प्रतिक्षिपन् विरोधभीतो वैशेपिकश्चित्रपटे चित्रकरूपमपि कथमभ्युपेयात् ? । इति संप्रदायः । तदाहुः
"चित्रमेकमने च रूपं प्रामाणिक चदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् । १॥" [वीतरागस्तोत्र ] इति ।
[एक वस्तु में नित्यत्वा-नित्यत्वोभय की लोकसिद्ध प्रतीति ] व्याख्याकार का कहना है कि-वस्तु के नित्यानित्यत्व में उक्त युक्तिओं के अतिरिक्त लोकप्रतीति भी प्रमाण है। क्योंकि घटनाश होने पर ऐसी प्रतीति निविवाद सिद्ध है कि 'मबद्रव्य घटरूप से नाट हो गया किन्तु मत्तिकारूप से नष्ट नहीं हुआ।' एवं 'घट घटरूप से नष्ट हुआ, किन्तु मत्तिका रूप से नष्ट नहीं हुआ।''घट चला गया मृत्तिका बनी हुई है। कारण यह है कि 'घटरूप से मध्य नष्ट हो गया और मद्रप से नष्ट नहीं हुआ इस के संस्कृत रूप 'घटरूपेण मृद्रव्यं नष्ट, मद्रपेण न नष्टम्' इसमें तृतीया विभक्ति का अर्थ अवच्छिन्त्य है । इसलिये उक्त प्रतीति का विषय है मवद्रष्य में घटरूप से अवच्छिन्न नष्टता यानी ध्वंसप्रतियोगिता और मृदूपावच्छिन्न नष्टता=(ध्वंसप्रतियोगिता) का