________________
१३०
[ शास्त्रवार्ता ० स्त० ६ इलो० ३०
प्रस्तुतमुपसंहरति-
मूलम् - न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम् ।
न चान्यो लौकिकः कश्चिच्छन्दार्थोऽत्रेत्य युक्तिमत् ||३०||
न चातीतस्य वस्तुनः सामभ्यं स्वहेतोरव्यतिरिक्तम् तस्यां अर्थक्रियायां द्वितीयक्षणलक्षणायाम्, इति= एतत् निदर्शितम्, 'अन्यस्य सामर्थ्यमन्यत्रेति न संगतम् ' [ का० २७] इत्यनेन । न चान्यो लौकिक:- लोकप्रसिद्धः कविच्छार्थः अत्र 'अर्थक्रियायां सामथ्यमिति वाक्ये, इति एवम् अयुक्तिमदर्धक्रियासमर्थत्वं क्षणिकरवे यद् गीयत इति ।
[ क्षणिकत्व में अर्थक्रिया सामर्थ्य अयुक्त हैं ]
सामर्थ्य स्वाश्रय से अव्यतिरिक्त है । श्रतः द्वितीयरूप प्रक्रिया का सामध्ये अतीत वस्तु में नहीं हो सकता क्योंकि 'वस्तु के अतीत होने के साथ ही उससे अव्यतिरिक्त सामर्थ्य भी अतीत हो जाता है । अतः उसके साथ अर्थक्रिया का सम्बन्ध नहीं हो सकता । यह बात 'अन्यस्य सामर्थ्यं श्रन्यत्र न संगतम् ' [ [फा० २७ ] इस कारिकांश द्वारा बताया जा चूका है और स्वाश्रय से व्यतिरिक्त सामर्थ्य स्वरूप कोई अर्थ लोक में प्रसिद्ध नहीं है जिसे 'अर्थक्रियायां सामर्थ्य' इसमें सामर्थ्य शब्द का श्रर्थ कहा जा सके | इसलिये क्षणिकक्ष में अकारणत्वेन अभिनत भाव में अर्थक्रिया सामर्थ्य युक्तिसंगत नहीं है।
+
यच्च क्रम-यौगपद्याभ्यामर्थक्रिया स्थिराद् व्यावर्तमाना क्षणिकतायामेवावतित इत्युच्यते । तत् कदाशामात्रम्, स्वभिन्नक्रमिकार्थक्रियाभेदेऽपि हेतोरभेदात् । न च हेतोः प्रतिक्षणमभिन्नत्वेऽर्थक्रियापि युगपद् भवेदिति वाच्यम्, नियमाभावात् यथा दर्शनम् हेतोरभेदस्यार्थक्रियाभेदस्य च संभवात् । न च प्रतिक्षणविशरारुताऽविनाभूतः क्रमवदर्थक्रियोत्पादः काचिदुपलब्धः येन तदुदयक्रमात् तद्धेतोः प्रतिक्षण भेदः सिद्धिमासादयेत् । न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा, तत् कथं स्वयमसिद्धहेतोः प्रतिक्षण भेदमत्रगमयेत् ? । न च सौगतानां कालाभावादर्थक्रियाक्रमोऽपि युक्तः, कार्यपरम्पराव्यतिरिक्तस्य कालस्य तैरनभ्युपगमात् । न च फलभेदमात्रा हेतुभेदव्यवस्था, एकेनापि प्रदीपादिनानेककार्याणायेकदा करणात् । परपरिंकल्पितकालाभ्युपगमेन कार्यक्रमच प्रमाणाभावे दुर्घटः । न च तदभ्युपगमेन कारणक्रमोपपत्तापिस्थैर्यभङ्गः । 'जनकत्वा-जनकत्वस्वभावभेदादमी स्यादिति चेत् ? न, क्रमोपेत कार्योपलम्यात्, कल्पनाध्यवसितेन जनका -ऽजनकत्वस्व मायभेदेनापि भावाऽभेदात्, अन्यथा भावानामेकत्वमध्यवस्यन्ती कल्पना तव स्थैर्यमपि किं न दर्शयेत् । तस्मादुतिफलापेक्षया कल्पना भावानां जनकत्वमध्यवस्यति, अनुदित फलापेक्षया तु तत्रैव जनकत्वमध्यारोपयतीति न भेदः । न चेदेवम्, एकस्यापि क्षणस्य परोपजनितकार्यापेक्षयाऽजनकत्वम् स्त्रोत्पाद्यकार्यापेक्षया
,