________________
१०४
[ शास्त्रवा० स्त०६ श्लो० ११
अत्र ब्रूमः-अंगारादिसशानुद्धिासदशरूपायाः काष्ठादिनिवृत्तेरभ्युपगमे किं पणम् ! 'काष्ठादेरङ्गारादिकमेव मंसो नापरः इत्यत्र किं निबन्धनम् ?' इत्यत्र 'अङ्गारादिरूपव॑से काष्ठादिनिरूपितत्वे कि प्रमाणम् ?' इति प्रश्ने तत्प्रतियोगिकत्वेनानुभवस्ययोत्तरत्वात् । 'अङ्गारादेस्तद्ध्वसत्वे कि मानम् ?' इति प्रश्ने च तस्मिन् सति तम्भिवृत्तिः' इत्येवोचरम् , 'अङ्गारादिकं काष्टध्वंसः, काष्टानुपलब्धिनियतोन्पत्तिवकाष्ठपरिणामस्वात् , काष्ठचूर्णवत्' इत्यनुमानात । 'अन्यस्य तथावं किं न भवति ?' इत्यत्र व स्वभाव एव नियामकः । 'कपालस्वरूपानुभवे घटनिवृत्त्यननुभवादन तद्रपा तन्निवृत्तिः' इति चेत् १ न, कपालोत्यादरम्याऽप्येवमतद्रूपत्वापत्तेः । 'कयालाघभिन्नायां निवृत्ती, उत्पत्ताविव घटीयत्वं न स्यादिति चेत् ? न, 'घटादुत्पन्नः' इत्युत्पत्तौं घटारधिकत्ववद् 'घटस्य नाशः' इत्यत्र निवृत्यंशेऽपि घटप्रतियोगिकत्वेऽविरोधात् , एकान्त एव तत्प्रसरात । एवं चा प्रस्तुतताभिधानमपि निरस्तम् , निवृत्त्यंशस्याधिकत्वात् । एतेन भावान्तररूपत्वे ध्वंसस्य तन्नाशे प्रतियोग्युन्मजनमपि निरस्तम्, कपालद्रव्यस्य भाशत्मकरूपान्तरपत्रिहेऽपि निवृत्त्यात्मकरूपान्तराऽपरिग्रहात् । 'कपालात्मना भगुरं कपालं घटनिवृत्त्यात्मनापि किं न भङ्गुरम् ?' इति चेत् ? कपालैक्योपलम्भजनकदोपात्मना निवर्तमाना कपालक्षण संतति देक्योपलम्भजनकदोयात्मनापि किं न निवतेते ? इति वक्तव्यम् । 'सा संततिः प्रदीर्घ 'ति चेत् ? निवृत्तसंततिरपि तथा । इयोस्तु विशेष: यदियं निवृत्यात्मना प्रत्यभिज्ञाविशेषात्मकमृदविखण्डेकतां, प्रतिकपालादिविशेष च भावात्मना सखण्डकतामनुभवतीति । 'कपालात् पृथक्कृत्य 'घटनाशं कपालं नष्ट' इतिवद् 'घटनाशो नष्टः' इति किं न प्रयोगः १ इति चेन् ? न, यथा मृद्रव्यं नष्टमिति । 'विषक्षाभेदेन तत्र योग्या-योग्यत्वमिति चेत् ? तुल्यमेतदन्यत्र ।
[बौद्ध प्रतिपादित प्रश्नों का समाधान ] बौद्ध द्वारा उद्भावित उक्त दोषों के सम्बन्ध में जैन की ओर से क्रम से ये उत्तर दिये जा सकते हैं। उत्तर का उपक्कम करते हुये जैन की ओर से यह प्रश्न उपस्थित किया जाता है किकाष्ठादि की निवृत्ति को अङ्गाराधि के सदंश से मीलित अङ्गारादि के असवंशरूप मानने में क्या दोष है ? यह इसलिए मानते हैं कि यह प्रतीति होती है कि अङ्गार अब अङ्गाररूप से सत् है और काष्ठरूप से प्रसत् है । तो यह प्रश्न है कि-प्रकार के सदंश मीलित असदंशरूप काष्ठनिवृत्ति को मानने में क्या दोष ? यदि यह कहा जाय कि-"सङ्गारावि ही काष्ठादि का ध्वंस है, घटपटादि नहीं-इसमें क्या हेतु है-इस प्रश्न का समाधान न हो सकना ही दोष है"-तो यह ठीक नहीं है, क्योंकि इस प्रश्न का स्वरूप यदि ऐसा हो कि अङ्गाराविरूप ध्वंस काष्ठादि निरूपित होने में क्या प्रमाण है ?' तो इसका उत्तर यह है कि अङ्गारादिरूप ध्वंस का फाष्ठादिप्रतियोगिकत्वरूप से अनुभव ही उक्त ध्वंस के काष्ठाविनिरूपित होने में प्रमाण है। यदि उक्त प्रश्न का स्वरूप यह हो कि-'अङ्गारादि की काष्ठ