________________
सम्यक्चारित्र-चिन्तामणिः
अवशस्य मुनेः कार्यमावश्यं हि समुच्यते । 'क' प्रत्ययविधानेन तवेवावश्यकं भवेत् ॥ ३॥ यद्वावश्यं च यत् कृत्यं सदावश्यकमिष्यते । समता बन्दना स्तोत्रं प्रतिक्रमणमेव च ॥ ४ ॥ प्रत्याख्यानं तनुत्सर्ग इत्येतानि च तानि षट् ।
मुनयः श्रद्धया तानि कुर्वन्तीह दिने दिने ॥ ५॥ अर्थ-अब साधुओंके आवश्यक कार्योंका कथन करता हूँ। जो रागादिकके वश नहीं है वह जिनेन्द्र भगवान् के द्वारा अवश कहा जाता है । अवश मुनिका जो कार्य है वह आवश्य कहलाता है तथा स्वार्थ में 'क' प्रत्यय करनेसे आवश्यक पाब्द होता है ( न वशः अवशः, अवशस्मेवम् आवश्यम्. आवश्यमेव आवश्यकम् ) अथवा जो कार्य अवश्य हो करने योग्य है वह आवश्यक कहलाता है। समता, वन्दना स्तोत्र-स्तुति प्रतिक्रमण, पल्लाममान और कायोलागं ये वे टह आवश्यक कार्य हैं जिन्हें मुनि प्रतिदिन श्रद्धासे करते हैं ॥ २-५ ।। आगे समता आवश्यकका वर्णन करते हैं
इष्टानिष्टप्रसङ्गोषु माध्यस्थ्यं यत् तपस्विनाम् । साम्यं तत् साधुमिर्जेयं कर्मारातिविनाशनम् ॥ ६ ॥ सास्यभावस्य सिद्धयर्थं साधुरेवं विचिन्तयेत् ।
पुनः पुनश्चिन्तनेन विचारः सुस्थिरो भवेत् ॥ ७ ॥ अर्थ-इष्ट-अनिष्ट-अनुकूल प्रतिकूल प्रसङ्गोंमें साधुओंका जो मध्यस्थ भाव है उसे साधुओंको साम्यभाव-समता जानना चाहिये । यह साम्य भाव कर्मरूप शत्रुओंका नाश करने वाला है। साम्यभावकी सिद्धिके लिये साधुको ऐसा चिन्तन करना चाहिये क्योंकि बार-बार चिन्तन करनेसे विचार अत्यन्त स्थिर-दृढ़ हो जाता है ॥ ६-७ ॥ जीवे जीये सन्ति मे साम्यभावाः
सर्वे जोवाः सन्तु ये साम्ययुक्ताः। आतरीदें ध्यानयुग्मं विहाय
कुर्वे सम्यग्भावनां साम्यरूपाम् ॥ ८॥ पृथ्वीलोये यह्विधायू च वृक्षो
युग्माक्षाद्याः सन्ति ये जीवभेदाः।