________________
चतुर्थ प्रकाश
यथा तषिवेहोऽयं शकटामा प्रगति । मोक्षामापस गामाहामी रमतोमः ॥४९॥ एवासाम्रक्षणीयत्तिः प्रास्या चरणागमे । इत्थं दीक्षापनित्यं सुरक्ष्याः पञ्चवृत्तयः ॥ ५० ॥ स्वस्याहारनिमित्तं यः साधं गृह्णाति साधनम् ।
एषणासमितिस्तस्य चिन्तनीयास्ति भूतले ॥५१॥ अर्थ-जिस प्रकार अक्षपर ( चाकके छिद्र में स्थित भौरापर) म्रक्षण-ओंगन लगा देनेसे गाड़ी अपने लक्ष्य स्थान तक चली जाती है उसी प्रकार गालोके समान मुनिका यह शरीर मोक्षरूपी नगरको मोर जा रहा है, आहार इसके लिये ओंगनके समान है। चरणानुयोगमें यह अक्षम्रक्षण-वृत्ति प्रशंसनीय मानो गई है। इस प्रकार दीक्षाके धारक मुनियोंको इन पांच वृत्तियोंका अच्छी तरह पालन करना चाहिये । जो मुनि अपने आहारके निमित्त साधन-सामग्री चौका आदि साथ लेकर चलते हैं उनकी ऐषणा समिति पृथिवीतलपर चिन्तनीय है ।। ४८-५१॥ अब आदान-निक्षेपण समितिकी चर्चा करते हैं
शोधोपकरणं कुण्ठी पिच्छे संयवसाधनम् । ज्ञानोपकरणं शास्त्रमिति साधुपरिग्रहः ।। ५२ ॥ आबाने क्षेपणे चेषां या साधो सावधानता। सैषाह्यादाननिक्षेपसमितिः परिकण्यते ।। ५३ ॥ बलाहकावली वृष्ट्वा गगने श्यामलप्रभाम् । मध्येमध्ये च गर्जन्ती विद्युत्स्फतिधमत्कृताम् ।। ५४ ॥ पिच्छपक्ति समास्फाल्य नत्यन्तः केफिनो बने। स्वयमुज्झन्ति पिच्छानि तान्यादाय बनेचराः ।। ५५ ॥ वितरन्ति मनुष्येभ्यस्ते चादाय तपस्विनाम् । पिपिछकानिमितेहेतोः सङ्ग्रेषुप्रेषयन्ति च ॥ ६ ॥ तेभ्यः पिच्छस्य निर्माणं स्वयं कुर्वन्ति साधवः । पिच्छिकामां मृदुस्पर्शी जीवानां व पोडकः ।। ५७ ॥ अतो विगम्बरः साधुः स्वीकुरुते तमेव हि । गृप्राणां च बकानां च पक्षा: पिच्छतया क्वचित् ॥ ५८॥ गृहीत: केन चिज्जातु न सत्यक्षः सनातनः । नारिकेलेन काष्ठेन कुण्डी या हि विधीयते ॥ ५९॥