________________
सम्यक्चारित्र-चिन्तामणिः एतस्मिन् हि गुणस्थाने समये समये पुनः । असंख्यगुणितक्षेणि-निर्जरो कुरते सदा ॥७२ ।। एककान्तर्मुहर्तन होककस्थितिकापडकम् । हत्या स्वकीयकालानाः संख्यातस्य सहस्रकम् ।। ७३ ।। प्रघातं स्थिति काण्यानां कुश्तेऽयं महामुनिः । सन्धापसरणं चापि कुरुते तायवेव हि ।। ७४ ।। ततोऽनु मागकाण्डानामसंख्यगुणितात्मनाम् । घातं करोति पश्चाच्च प्रविशस्यनिवृत्तिकम् ॥ ७५ ॥ तस्यापि संख्यभागेषु विधाय पूर्षयत् क्रियाम् । शिष्टेषु संख्यभागेषु स्त्यान गयादिसंज्ञिनाम् ।। ७६ ।। षोडशकर्मभेवानां सपणां विवधात्यसौ। 'पश्चावन्तर्मुहुर्तेन मध्यमाष्टकषामकम् ॥७७ ।। युगपत् क्षपयेत् साधुः शुक्लध्यानप्रभावतः। यहा मध्यमाष्टकषायाणां क्षपणानन्तरं भवेत् ॥ ७८॥ षोडशप्रकृतीनां तु क्षपणया अयं विधिः । एकान्तमहर्तेन क्लीवस्त्रीनरदेवकान् ॥ ७९ ॥ संज्वलनस्य क्रोधादोन क्रमशः क्षय्येन्मुनिः । ततः संज्वलनं लोमं गृहीत्वा दशमं व्रजेत् ।। ८० ।। तत्र तस्यान्तिमभागे तमपि क्षपयेद् यतिः। क्षणेन क्षीणमोहास्यं गुणस्थानं व्रजत्यसो ।। ८१ ।। कणोऽपि विद्यते मावन्मोहनीयस्य फर्मणः । तावद् भ्रमति ओयोऽयमाजवंजव कानने ॥ ८२ ।। सतो मुमुक्षभिर्मोहः क्षपणीयः प्रयत्नतः ।
मोहक्षये भवेन्मल्यों क्षणात् कैवल्यसंयुतः।। ८३ ॥ अर्थ--क्षपकवेणिपर आरूढ़ होनेवाले वे मुनिराज अन्तर्मुहूतं द्वारा अधःप्रवृत्तकरण गुणस्थानको व्यतीत कर अपूर्वकरण गुणस्थानको प्राप्त १. स्त्यानमृद्धि, निद्रा-निद्रा, चला-प्रचला, नरकगति, नरकगत्यानुपूर्वी, तिर्यग्गति, तिर्यगत्यानुपूर्वी, एकेन्द्रियजाति, द्वीन्द्रियजाति, वीन्द्रिपजाति,
चतुरिन्द्रियजाति, आतप, उद्योत, स्थावर, सूक्ष्म, साधारण इति नाम्नायु । २. सत्कर्मप्रामृतापेक्षया। ३. कषायप्राभृतको अपेक्षा ।