________________
सम्यकचारित्न-चिन्तामणिः ततश्च क्लीववेदस्य कर्यादुपशमं तथा । अत्तोतेऽन्तर्मुहूर्ते च स्त्रीवेदं शमयत्यसो ॥ ४६॥ ततश्च मर्यवेवस्य मुक्त्वा नवकबन्धनम् । सत्तास्थं निखिलद्रव्यं साधं पटनोकवायका॥४७॥
वेवस्य नद्रव्य वध्यमानं स्वदोषतः। पश्चात् समये समये गुणश्रेणीविधानतः ।। ४८ ॥ संज्वलनस्य धस्य न विसुता । सत्तास्थं संचितद्रव्यं शमयत्येव भावतः ॥ ४९ ॥ पश्चावन्तमहतेन क्रोध मध्यमवाययोः। शमयति ततः पश्चात् सोज्वलनं नवबन्धनम् ॥ ५० ॥ ततोऽसंख्यगुणश्रेण्या वर्धमानविशुद्धितः। सांज्वलनस्य मानस्य मुक्त्या नवकबन्धनम् ॥ ५१ । सत्तास्थं सकलद्रव्यं साधु मध्यकषाययो।। मानस्य निखिलं ब्रव्यं सत्सास्थं शमयत्परम् ॥ ५२ ।। ततोऽसंख्यगुणझण्या वर्धमानो विशुद्धिमिः। अन्तर्मुहूर्तमात्रेण मार्या मध्यकषाययोः ।। ५३ ।। शमयिस्वाल्पकालेन मानस्य मवमन्धनम् । पश्चात् समये समयेऽसंख्यातगुणश्रेणितः ॥ ५४ ।। मायाया नवकं मुक्त्वा सत्तास्थं शमयेरपुनः । अग्रेसरस्ततोभूत्वा मायां मध्यकषाययोः ।। ५५ ॥ शमयेन्नवर्फ जव्यं मायायाश्च समावजन् । पश्चात् समये समये गुणश्रेणोविमागतः॥ ५६ ॥ कुर्वन्नुपशमं नित्यं वर्धमानविशुद्धितः । विवधत सक्षम कृष्टि छ भारहीन इवाभवत् ।। ५७ ।। सज्विलनस्य लोमस्य मुक्त्वा नवकमन्धनम् । सत्तास्थं सकलं द्रव्यं शमयस्येव पौरुषात् ॥ ५८ ।। पश्चाबन्समुहूर्तेन लोभं मध्यकषाययोः । शमयेद् विशुद्ध्या स्वस्या निवृत्तिकरणे स्थितः ॥ ५९ ।। इत्थं मुक्त्वा नवद्रव्यमुरिछाटावलिकं तथा। शेषस्य मोहनीयस्य सर्वयोपशमो भवेत् ।। ६ ॥ सूधमकृष्टिगतं लोभं वेश्यन् दशमस्थितः । तस्याप्युपरामं कृत्वा शासमोहस्थितो भवेत् ।। ६१ ॥