________________
सन्यच्चारित्र-चिन्तामणिः एकादशप्रकाश सल्लेखनाधिकार
मङ्गलाचरणम् सरलेखनां स्वात्महिताय धत्वा
मुनीन्द्रमार्गाव विचला न जाताः । मुनीश्वरास्तेऽद्य सुकोशलाया
दिशन्तु मां स्वात्महितस्य मार्गम् ॥ १ ॥ अर्थ-जो स्वकीय आत्माके हितके लिये सल्लेखना धारणकर मुनिराज के मार्गसे विचलित नहीं हुए, वे सुकोशल आदि मुनिराज मुझे आत्म-कल्याण का मार्ग बतावें ॥१॥ आगे सल्लेखना को उपयोगिता बताते हैं
यथा कश्चिद् विदेशस्यो माजयन् विपुलं धनम् ।
आयिमासुः स्वकं देशं विवेशस्य नियोगतः ॥ २ ॥ तद्धनं सार्धमानेतुं समथों नव जायते । तवा संक्लिष्टचेताः सन् हृदये बहु खिद्यते ।। ३ ॥ तथा मनुजः स्वस्थ प्रयत्नात सम्बितार्यकः । प्रयियासुः परं लोकमतल्लोकनियोगतः ॥ ४ ॥ तद्धनं सह सन्नेतुमसमर्थो यदा भवेत् । तदा दुःखेन सन्तप्तो विरौति कि करोम्यहम् ॥ ५ ॥ अनुभूय महाकष्टं वित्तमेतदाजितम् । साधं नेतुं न शक्नोमि प्रयासो मम निष्फलः ॥ ६ ॥ विलपन्तं नरं दृष्ट्वा करुणाकान्समानसः । विवेशस्याधिपः कश्चित् तस्मै ददाति पत्रकम् ।। ७ ।। एतत्पत्रं गृहीत्वा त्वं प्रयाहि स्वीयपत्तनम् । एतदूवित्तं त्वया सत्रावश्यं प्राप्तं भविष्यति ॥ ८ ॥ एवं दयालुराचार्यः परलोकं यियासवे । सल्लेखनाह्वयं पत्रं वस्था वदति भूरिशः ॥ ९ ॥ एतत्पत्र प्रभावेण त्यमेतन्निखिलं धनम् । परलोके नियोगेन प्राप्त्यस्येव न संशयः ।। १०॥ तात्पर्य मिवमेवात्र होतलोकस्य वैभवम् ।
परलोके निनीषुश्चेत् कुरु सल्लेखनां ततः ।। ११ ॥ १. ना पुरुषः ।