________________
दशम प्रकाश
१३५
पुरुषार्थसे इस संसार सारस पार होते हैं। यथार्थमें आपका संसार क्षीण हो गया है इसीलिये भोगोंसे विरक्ति हुई है ॥ १५-१७ ॥ आगे श्री गुरु उन्हें आयिकाके व्रत का उपदेश देते हैं
महावतानि सन्धत समितीनां च पञ्चशम् । पञ्चेन्द्रियजयः कार्यः षडावश्यकपालनम् ॥ १८॥ विधिना नित्यशः कार्य न कुर्याद् दन्तधावनम् । एकवारं दिवाभोज्यमुपविश्य सुखासनात् ॥ १९ ॥ हस्तयोरेवभोक्तव्यं न तु धात्वाविभाजने । शुभंकाशाटिका घार्या मिताषोडशहस्तकः ॥ २० ॥ भूमिशय्या विधासध्या रजन्याश्चोभागके । कचानां लुचन कार्य स्वहस्ताभ्यां नियोगतः ।। २१ ॥ मासवयेन मासैस्तु त्रिभितिचतुष्टयात् । गणिन्या सहकर्तव्यो निवासो रक्षितस्थल ॥ २२ ।। चर्यार्थ सहगन्तव्यं नगरे निगमे तथा। अन्याभिः सह साध्वीभिः श्रावकःणां गृहेषु वै ।। २३ ।। एकाकिन्या विहारो न कर्तव्यो जातचित क्वचित् । आचार्याणां समोपेऽपि न गच्छेदेकमात्रका ।। २४ ॥ गणिग्या सामन्यामिद्विवाभिर्वा सह व्रजेत् । सप्तहस्तान्तरे स्थित्वा विनयेनोपविश्य वा ॥ २५॥ प्रश्नोत्तराणि कार्याणि सार्धमन्यतपस्विभिः । गहिणीजनसम्पकों ने कार्यों बिकथाकृते ।। २६ ।। जिनवाणीसमभ्यासे कार्यः कालस्य निर्गमः । काले सामायिक कार्य स्वाध्यायः समये तथा ।। २७ ।। पादयात्रेव कर्तव्या न जात वाहनाश्रयः ।। अग्नेः सन्तापनं शीते न चौधण्ये जलसेचनम् ॥ २८।। कार्य विहार काले च पादाणं न धारयेत् ।
इदमार्यावतं प्रोक्तं भवतीनां पुरो मया ॥ २९ ॥ अर्थ-महाव्रत धारण करो, पांच समितियों का पालन करो, पञ्चेन्द्रियविजय करो, पदके अनुरूप नित्य हो विधिपूर्वक षडावश्यकका पालन करो, दन्त धावन न करो, दिनमें एक बार सुखासन--- पालथोसे बैठकर हाथों में भोजन करो, धातु आदिके पात्रों में भोजन नहीं करो, सोलह हाथ की एक सफेद शाटो धारण करो, रात्रिके उत्तरार्धमें