________________
दशम प्रकास
१३३
आगे आयिकाओंको विधिका वर्णन करते हैं--
अथार्याणां विधि वक्ष्ये भामानां हितसिद्धये । यथागमं यथाबुद्धि प्रणिपत्य मुनीश्वरान् ॥ ३ ॥ जोवाः सम्यक्त्वसंपन्ना मृत्वा नार्यों भवन्ति नो। तथापि ताः स्वयं शुद्धचा लभन्ते सुदृशं पराम् ॥ ४ ॥ सीता सुलोचना राजी भत्याचा बहवः स्त्रियः।
विधृत्याव्रितं नूनं प्रसिद्धाः सन्ति भूतले ॥ ५ ॥ अर्थ-अब स्त्रियों के हितको सिद्धि के लिये मुनिराजों को नमस्कार कर मैं आगम और अपनी बुद्धिके अनुसार आयिकाओंकी विधि कहंगा। यद्यपि सम्यग्दृष्टि जीव मरकर स्त्रियों में उत्पन्न नहीं होने अनि स्त्रो पर्याय प्राप्त नहीं करते तथापि भावशुद्धिसे वे स्त्रियाँ स्वयं उत्कृष्ट, औपशमिक अथवा क्षायोपशमिक सम्यग्दर्शन प्राप्त कर लेतो हैं । सोता, सुलोचना और राजीमतो आदि बहुत स्त्रियाँ आर्यिकाके व्रत धारणकर निश्चित हो भूतल पर प्रसिद्ध हुई हैं ॥ ३.५ ॥ अब आगे कुछ निकट भन्यस्त्रियां श्री गुरुके पास जाकर आयिका. दोक्षाको प्रार्थना करतो हैं
काश्चन क्षीण संसारा विरक्ता गृहमारतः। विरज्य भवभोगेभ्यो गुरु पादान् समाश्रिताः॥ ६ ॥ निवेदयन्ति तान भक्त्या भीताःस्मोभवसागरात। हस्तावलम्बनं दत्त्वा भगवस्तारय द्रुतम् ।। ७ ।। न सन्ति केचनास्माकं न वयं नाथ कस्यचित् । इमे संसारसम्भोगा भान्ति नो नागसन्निभाः ॥ ८ ॥ एषो विष प्रभावेण चिरात सम्मुच्छिता वयम्। अद्यावधि न विज्ञातं स्वरूपं हा निजात्मनः ॥ ९ ॥ ज्ञातादृष्टस्वभावाः स्मो देहाद भिन्नस्वरूपकाः । एतद् विस्मृत्व सर्वेषु नान्ताः स्वत्वधिया चिरात् ॥१०॥ पुण्योदयात्परं ज्योतिः सम्यक्त्वं मार्गदर्शकम् । अस्माभिलंबधमस्त्यत्र पश्पामस्तेन शाश्वतम् ।। ११ ।। आत्मानं सुखसम्पन्न ज्ञानवर्शनसंयुतम् । एतल्लध्या वयं तृप्ताः सततं स्वात्मसम्पदि ॥ १२॥ अतो विरज्य भोगेभ्यो भवदन्तिकमागताः । प्रार्थयामो वयं भूयो भूयो वीक्षा प्रदेहि नः ।। १३ ।।