________________
सम्यकचारित्र-चिन्तामणिः कहते है। इस तरह ज्ञानाचारके आठ भेद संक्षेपसे कहे। अब आगे चारित्राचार वर्णन करनेके योग्य है ॥ ५५-५६ ।। अब चारित्राचारका कथन करते हैं
अहिंसासत्यमस्तेयं ब्रह्मचर्यापरिग्रहो। महाव्रतानि पञ्चव कथितानि जिनागमे ।। ५७ ॥ ईर्याभाषषणादाननिक्षेपणत्युत्सर्गकाः । प्रसिद्धं व्रतरक्षार्थ समितीना हि पञ्चकम् ।। ५८॥ कायगुप्तिर्वचोगुप्तिमनोगुप्तिश्च भावतः। एतद् पृप्तित्रयं प्रोक्तं चरणागमविश्रुतम् ॥ ५९॥ एषामाचरणं ज्ञेयं चारित्राचारसंज्ञितम् ।
एतत्स्वरूपसंख्यानं पूर्व विस्तरतः कृतम् ॥ ६॥ अर्थ-अहिसा, सत्य, अचौर्य, ब्रह्मचर्य और अपरिग्रह, जिनागममें ये पांच हो महाव्रत कहे गये हैं। ईर्या, भाषा, एषणा, आदान निक्षेपण और व्युत्सर्ग ये व्रतोंकी रक्षा करने वाली पांच समितियां प्रसिद्ध है। कायगुप्ति, वचनगुप्ति और भावपूर्वक को गई मनोगुप्ति में तीनगुप्तियाँ चरणानुयोगमें प्रसिद्ध हैं। पाँच महाव्रत, पाँच समिति और तीनगुति इन तेरहका आचरण करना चारित्राचार है। इन सबका स्वरूप पहले विस्तारसे कहा जा चुका है ।। ५७-६० ॥ अब आगे तप आचारका वर्णन करते हुए बाह्य तपोंका वर्णन करते हैं
इतोऽग्रे वर्णयिष्यामि तपमाचारसंजितम् । आचारं मुनिनाथानां घोरारण्य निवासिनाम् ॥ ६१ ।। इच्छाया विनिरोधोऽस्ति तपः सामान्यलक्षणम् । बाह्याभ्यन्तरभेदेन तत्तपो द्विविधं स्मृतम् ॥ १२ ॥ उपकासोनमौवयं वृत्तोपरिसंख्यानकम् । परित्यागो रसानां च विविक्तशयनासनम् ॥ ६३ ॥ कायक्लेशश्च संप्रोक्ता बाह्यानां तपसा भिवाः । अन्नं पानं तथा खाद्यं लेां वेति चतुर्विधः ।। ६४ ॥ आहारो विद्यते पुंसां प्राणस्थिति विधायकः । एतच्चतुर्विधाहारत्यागो ह्यपवासो मतः।। ६५॥ तुर्यषष्ठादमावीनां भेवेन बहुभववान् । एकवित्रादि ग्रासानां क्रमशो हानितो मतः ।। ६६ ॥