________________
उन्नीसवां अधिकार : आहार-मार्गणा मल्लिकुसुम समगंधजुत मोह शवहर मल्ल ।
बहिरंतर श्रीसहित जिन, मल्लि हरहु मम शल्ल ।।१९।। प्रागै प्राहार-मार्गणा कहैं हैंउदयावण्णसरीरोदयंण तद्देहवयणचित्ताणं ।। णोकम्भवग्गणाणं, गहणं आहारयं णाम ॥६६४॥
उदयापनशरीरोदयेन तदेहवचनचित्तानाम् ।
नोकर्मवर्गणानां, ग्रहरणमाहारकं नाम ॥६६४॥ टोका - औदारिक, वैक्रियिक, आहारक इन तीन शरीर नामा नामकर्म विष किसी हो का उदय करि जो तिस शरीररूप वा वचनरूप का द्रव्य मनरूप होने योग्य जो नोकर्म वर्गणा, तिनिका जो ग्रहण करना, सो आहार असा नाम है। ..
प्राहरदि सरीराणं, तिण्हं एयदरवग्गणाम्रो य । भासामणाण णियवं, तम्हा आहारयो भणियो॥६६॥
आहारति शरीराणां त्रयाणामेकतरवर्गणाश्च ।
भासामनसोनित्यं तस्मादाहारको भरिणतः ॥६६५॥ टोका - औदारिकादिक शरीरनि विषं जो उदय आया कोई शरीर, तीहि रूप पाहारवर्गणा, बहुरि भाषावर्गणा, बहुरि मनोवर्गणा इन वर्गरणानि कौं यथायोग्य जीवसमास विर्षे यथायोग्य काल विर्षे यथायोग्यपर्ने नियमरूप प्राहरति कहिए ग्रहण कर, सो आहार कसा है।
विग्गहगदिमावण्णा, कवलिणो समुग्धदो अयोगी य। । सिद्धा य अगाहारा, सेसा पाहारया जीवा ॥६६६॥
विग्रहगतिमापन्नाः, केलिनः समुद्घाता अयोगिनश्च । सिद्धाश्च अनाहाराः, शेषा पाहारका जीयाः ॥६६६।।
.
-
-O
RIE%3D%3D
-
-