SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ समयसार भुजे० ११.३नाहं त्रसनामकर्मफलं भुखे० ३१२४। नहिं सुभगनामकर्मफलं भुजे० १५५१ नाहं दुर्भगनामकर्मफलं भुजे० ।।२६। नाहं सुस्वरनामकर्मफलं भुजे० ।१२७ नाहं दुःस्वर• नामकर्म फलं भंजे० १२८ नाहं शुभनामकर्षफलं भजे ॥१२६। नाहमशुभनामकर्मफलं भुजे० ११३०। नाहं सूक्ष्मशरीरनामकर्मफलं भुजे० ।१३१। नाहं वादरशरीरनामकर्मफलं भुंजे० ११३२१ नाहं पर्याप्तनामकर्मफलं भुजे० ।१३३। नाहमपर्याप्तनामकर्मफलं भुजे० ।१३४। नाहं स्थिरनामकर्मफलं भुजे० ।१३५॥ नामस्थिरनामकर्मफलं भुंजे० ॥१३६। नाहमादेयनामकर्मफलं भुं० । १३७ नाहमनादेयनामकर्मफलं भुजे० ११३८। नाहं यश:कोतिनामकर्मफलं भुजे. ॥१३६। नाहमयश कीर्तिनामकर्मफलं भुजे०।१४०। नाहं तीर्थंकरवनामकर्मफलं भुंजे० १४१। नाहमुच्चैर्गोत्रकर्मफलं भुजे० ।१४२। नाहं नोचंगोत्रकर्मफलं भुजे०।१४३। नाहं दानांतरायकर्मफलं भुजे० ।१४४। नाहं लाभांतरायकर्मफलं भुजे० ।१४५। नाहं भोगांतरायकर्मफलं भुजे० ११४६। नाहमुपभोगांतरायकर्मफलं भुजे० ।१४७। नाहं वीर्यात रायकर्मफलं भुजे० ११४८।। निश्शेषकर्मफलसंन्यसनान्ममैव सर्वक्रियांतरविहारनिवृत्तवृत्तः । चैतन्यलक्ष्म भजतो भशमात्मतत्त्वं कालावलीयमचलस्य वहत्वनंता ।।२३१॥ य: पूर्वभावकृतकर्मविषद्रुमागां भुक्ते ण, ज, सद्द, रूब, वण्ण, गंध, रस, फास, कम्म, धम्म, अधम्म, काल, आयास, पि, यास, ण, अन्झवसाण, के० ३१२३। मैं अस नामकर्मके |१२४। मैं सुभग नामकर्मके० ।१२५। मैं दुर्भग नामकर्मके. ११२६। मैं सुस्वर नामकर्मके० ।१२७। मैं दुःस्वर नामकर्मके० ।१२८। मैं शुभ नामकर्मके. । १२६ । मैं अशुभ नामकर्मके० ११३०। मैं सूक्ष्मशरीर नामकर्मके० ॥१३१। मैं वादरशरीर नामकर्मके ०।१३२॥ मैं पर्याप्त नामकर्मके० ११३३। मैं अपर्याप्त नामकर्मके०।१३४। मैं स्थिर नामकर्मके० ॥१३५। मैं अस्थिर नामकर्मके० ॥१३६। मैं प्रादेय नामकर्मके० ॥१३७। मैं अनादेय नामकर्मके० ।१३। मैं यशःकीति नामकर्मके० । १३६ ! मैं अयशःकीर्ति नामकर्मके. ११४०। मैं तीर्थंकर नामकर्मके० ११४१। ___ मैं उच्चगोत्र नामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप प्रात्माका हो संचेतन करता हूं।१४२। मैं नीचगोत्र नामकर्मके. १४३॥ ___ मैं दानांतराय कर्मके फलको नहीं भोगता, चैतन्यस्वरूप मात्माका ही संचेतन करता हूँ।१४४। मैं लाभांतराय कर्मके० ।१४५। मैं भोगांतराय कर्मके० ।१४६। मैं उपभोगांतराय कर्मके० ।१४७। मैं वीर्यातराय कर्मके फलको नहीं भोगता, चैतन्यस्वरूप प्रात्माका ही संचेतन करता हूं ॥१४८। इस प्रकार ज्ञानी सकल कोके फलके संन्यासकी भावना करता है यहां भावनाका अर्थ बारम्बार चितवन करके उपयोगको ज्ञानाभिमुख रखनेका अभ्यास करना है।
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy