SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६३० समयसार फलं भुजे १६४ नाहमाहारकशरीरांगोपांगनामकर्मफलं भुजे० ।६५। नामोदारिकशरीरबंध. ननामकर्मफलं भुजे० ।६६। नाहं वैऋियिकशरीरबंधननामकर्मफलं भुजे० ।६७. नाहमाहारकशरीरबंधननामकर्मफलं भुने०.६८) नाहं तैजसशरीरबन्धननामकर्मफलं भुजे० ॥६६॥ नाहं कामगाशरोरबन्धननामकर्मफलं भुजे० ।०। नामोदारिकशरीरसंघासनामकर्मफलं भुजे० ।७१। नाहं बैंक्रियिकशरीरसंघातनामकर्मफलं भुजे० ॥७२॥ नाहमाहारकशरीरसंघातनामकर्मफलं भुजे०७३। नाहं तेजसशरीरसंथातनामकर्मफलं भुजे० १७४१ नाहं कार्मणशरीरसंघात. नामकर्मफलं भुजे० ७५। नाहं समचतुरस्रसंस्थाननामकर्मफलं भुजे० १७६१ नाहं न्यग्रोधपरिमंडलसंस्थाननामकर्मफलं भुजे० ७७। नाहं स्वातिसंस्थाननामकर्मफलं भुजे० ७८। नाह कुब्जकसंस्थाननामकर्मफलं भुजे ।७६। नाहं वामनसंस्थाननामकर्मफलं भुजे० ।५०। नाहं हुंडकसंस्थाननामकर्मफलं भुजे०1८१ नाहं ववर्षभनाराचसंहनननामकर्मफलं भुजे० १८२॥ नाहं वजनाराचसंहनननामकर्मफलं भुजे० ।५३। नाहं नाराचसंहनननामकर्मफलं भुजे०।४। नाहमर्धनाराचसंहनननागकर्मफलं भुजे० ८५ नाहं कोलिकासंहनन नामकर्म फलं भूजे० १६६। नाहमसंप्राप्तामृपाटिकासंहनननामकर्मफलं भुजे० ८७ नाहं स्निग्धस्पर्शनामकर्मफलं भुजे० 11८। नाहं पक्षस्पर्शनामकर्मफलं भुजे ।। नाहं शोतस्पर्शनामकर्मफलं भुजे० ९०) नाहवचन । अट्टविहं अष्टविध-द्वितीया एकवचन ॥ ३८७-३८६ ॥ नामकर्मके ० ॥६२। मैं प्रौदारिकशरीरांगोपांग नामकर्मके० ।६३। मैं वैकियिकशरीरांगोपांग नामकर्मके० ।६४॥ मैं आहारकशरीरांगोपांग नामकर्मके १६५। मैं प्रौदारिकवरोरबंधन नामकर्मके०६६। मैं वैक्रियिकशरीरबंधन नामकर्मके० ।६७। मैं प्राहारकशरीरबन्धन नामकर्मको ।६८) में तैजसशरीरबन्धन नामकर्मके० ।६६। मैं कार्मरणशरीरबन्धन नामकर्मके० ७०। मैं प्रौदारिकशरीरसंघात नामकर्मके० ७१! मैं बैंक्रियिकशरीरसंघास नामकर्मके०७२। मैं पाहारकशरीरसंघात नामकर्मके० ।७३। मैं तेजसशरीरसंघात नामकर्मके०७४। में कामरणशरीरसंघात नामकर्मके ० ७५३ में समचतुरस्रसंस्थान नामकर्मके० ७६ में न्यग्रोधपरिमण्डलसंस्थान नामकर्मके० ७७। मैं स्थातिसंस्थान नामकमंके० १७८। में कुजकसंस्थान नामकर्मके. liveमैं वामनसंस्थान नामकर्मके० १८०। मैं हुण्डकसंस्थान नामकमके० |८१६ मैं दप्तर्षमबायपहनन नामकमंके० ।२। मैं वशनाराचसंहनन नामकर्मके० ।। मैं नाराचसंहनन नामकर्मके I मैं अर्धनाराषसंहनन नामकर्मके० ८५, मैं कोलिकासंहनन नामकर्मके. ६) में प्रसम्प्राप्तामृपाटिकासंहनन नामकर्मके ० ८७। मैं स्निग्धस्पर्श नामक के. १८८ मैं ससस्पर्श नामकर्मके० ।। मैं शोतस्पर्श नामकर्मके ० ६ ० मैं उष्णस्पर्श नामकर्मके० ।।११
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy