SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ सर्वविशुद्धज्ञानाधिकार नाहं परतिनोकषायबेदनीयमोहनीयकर्मफलं भजे० ३८। नाहं शोकनोकषायवेदनीयमोहनीयकर्मफलं भुंजे० ।३। नाहं भयनोकषायवेदनीयमोहनीय कर्मफलं भुजे० ॥४०॥ नाहं जुगुप्सानोकषायवेदनीयमोहनीयकर्मफलं भुजे० । लाहं स्त्रीवदनाकषायवदनायमोहनीय फलं भुजे० ।४२। नाहं पुवेदनोकषायवेदनीयमोहनीय कर्मफलं भुजे० ॥४३॥ नाहं नपुंसकवेदनोकषायबेदनीयमोहनीयकर्मफलं भुजे० ॥४४नाहं नरकायुःकर्मफलं भुजे० १४५॥ नाहं तिर्यगायुःकर्मफलं' भुंजे ०४६। नाहं मानुषायु:कर्मफलं भुजे०।४७I नाहं देवायुःकर्मफलं भुजे० ।४८) नाहं नरकगतिनामकर्मफलं भुजे० ।४६ । नाहं मनुष्यगतिनामकर्मफलं भुजे०।४६ । नाहं तियंगतिनामकर्मफलं भुजे० ।५०। नाहं मनुष्यगतिनामकर्मफलं भुजे ॥५१॥ नाहं देवगतिनामकर्मफलं भुजे० १५२। नाहमेकेन्द्रियजातिनामकर्मफलं भुजे० ।५३। माहं द्वोन्द्रियजातिनामकर्मफलं भुजे० ।५४॥ नाहं त्रीन्द्रियजातिनामकर्मफलं भुजे० ॥५५॥ नाहं चतुरिन्द्रियजातिनामकर्मफलं भुजे० ।५६। नाहं पञ्चेन्दियजातिनामकर्मफलं भुजे० ।५७) नामोदारिकशरीरनामकर्मफलं भुजे० ।५८। नाहं वक्रियिकशरीरनामकर्मफलं भुजे० ।५९। नाहमाहारकशरीरनामकर्मफलं भुजे० १६०। नाहं तेजसशरीरनामकर्मफलं भुजे० १६१। नाहं कार्मणशरीरनामकर्मफलं भुजे० ।६२। नाहमौदारिकशरोरांगोपांगनामकर्मफलं भुजे ।६३। नाहं वैऋियिकशरीरांगोपांगनामकर्मद्वि० ए० । पुणो पुन:-अव्यय । वि अपि अव्यय । वीयं बीज-द्वितीया एकवचन। दुक्खस्स दुःखस्य-षष्ठी मोहनीयकर्मके० ।३६। मैं रतिनोकषायवेदनीय मोहनीयकर्मके ० ३७। मैं अरतिनोकषायवेदनीय मोहनीयकर्मके० ३८। मैं शोकनोकषायवेदनीय मोहनीयकर्मके० १३६। मैं भयनोकषाय वेदनीय मोहनीयकर्मके० ।४01 मैं जुगुप्सानोकषायवेदनीय मोहनीयकमके० ॥४१॥ मैं स्त्रीवेदनोकषायवेदनीय मोहनीयकर्मके० ॥४१॥ मैं पुरुषवेदनोकषायवेदनीय मोहनीयकर्मके० ॥४३॥ मैं नपुंसकवेदनोकषायवेदनीय मोहनीयकर्मके० १४४॥ मैं नरकायु कर्मके फलको नहीं भोगता, चैतन्यस्वरूप प्रात्माका ही संचेतन करता हूं ।४५। मैं तिर्यंचायु कर्मके० ।४६। मैं मनुष्यायु कर्मके० ।४७। मैं देवायु कर्म के० ।४।। ___ मैं नरकगतिनामकर्मके. फलको नहीं भोगता, चैतन्यस्वरूप प्रात्माका ही संचेतन करता हूं ।४६। मैं तिथंचगतिनामकर्मके० १५०। मैं मनुष्यगतिनामकर्मके० १५१। मैं देवगतिनामकर्मके० ।५२। मैं एकेन्द्रियजाति नामकर्मके० ॥५३॥ मैं द्वीन्द्रियजाति नामकर्मके० ।५४। मैं त्रीन्द्रिय जाति नामकमंके० १५५। मैं चतुरिन्द्रियजाति नामकर्मके० ॥५६। मैं पञ्चेन्द्रियजाति नामकर्मके० ।५७। मैं प्राहारकशरीर नामकर्मके० ।५८३ में क्रियिकशरीर नामकर्मके. ॥५६॥ मैं माहारकशरीरतामकर्मके०६०। मैं तैजसशरीरनामकर्म०६१। मैं कामरणशरीर
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy