SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ समयसार ६१२ कर्म यत्पूर्वकृत शुभाशुभमनेकविस्तर विशेषं । तस्मान्निवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥३८३|| कर्म यच्छुभमशुभं यस्मिश्च भावे बभ्यते भविष्यत् । तस्माभिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥ ३८४॥ यच्छुभमशुभमुदीर्णं संप्रति वानेकविस्तरविशेषं । तं दोषं यः चेतयते स खल्वालोचनं चेतयिता ||३८|| नित्यं प्रत्याख्यानं करोति नित्यं प्रतिक्रामति यश्च । नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥ ३५६ ॥ यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेभ्यश्चेतयितात्मानं निवर्तयति स तत्कारणभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्तमानं कर्मविपाकमात्मनोऽत्यंत भेदेनोपलभमान: आलोचना भवति । एवमयं नित्यं प्रतिक्रामन, नित्यं प्रत्याचक्षाणो नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरणिच्चं, त, हु, चरिक्त, चेया । धातुसंज्ञणि बस वर्तन, बन्ध बन्धने, हव सत्तायां, चेत करणावबोधनयो:, कुब्व करणे, पडि क्कम पादविक्षेपे, आ लोच दर्शने । प्रातिपदिक- कर्मन् यत् पूर्वकृत, शुभाशुभ, अनेकविस्तरविशेष, ततः, आत्मन् तु यत्, तत् प्रतिक्रमण, कर्मत्र, यत्, शुभ, अशुभ, यत्, भाव, भविष्यत् ततः यत् तत् प्रत्याख्यान, चेतयितृ, यत्, शुभ, अशुभ, उदीर्ण, संप्रति, च, अनेकविस्तर विशेष, तत्, दोष, यत्, निवृतु तत् खलु, आलोचन, चेलयितृ, नित्यं प्रत्याख्यान, नित्यं तत् खलु चरित्र, चेतयितृ । मूलधातु-वर्तने, बबन्धने शी संज्ञा कुन करणे, प्रति ऋमु पादविक्षेपे, आलोचृ दर्शने चुरादि । पदविवरण - कम्मं कर्म - प्रथमा एक० । जं यत् पुब्बकथं पूर्वकृतं सुहासुहं शुभाशुभं अयवित्थरविसेसं अने कविस्तर विशेषं प्रथमा एक० । तत्तो ततः पंचम्यर्थे तद्धित अव्यय । णियत्तए निवर्तते वर्तमान लट् अन्य पुरुष एकवचन किया। अप्पयं आत्मानं द्वितीया एक० । तु-अव्यय । जो सो यः सः पडिस्कमणं प्रतिक अशुभ [ कर्म] कर्म है [ तस्मात् ] उससे [ यः तु ] जो चेतयिता [ श्रात्मानं निवर्तयति ] अपने आत्माको अलग कर लेता है [ सः] वह आत्मा [प्रतिक्रमणं] प्रतिक्रमणस्वरूप है [च] और [ भविष्यत् यत् ] श्रागामी कालमें जो [ शुभं शुभं] शुभ तथा अशुभ [ कर्म] कर्म [ यस्मिन्मावे ] जिस भावके होनेपर [बध्यते ] बंधे [तस्मात् ] उस भाव से [यः चेतयिता ] जो ज्ञानी [वि] अपनेको हटा लेता है [स] वह श्रात्मा [ प्रत्याख्यानं भवति ] प्रत्याख्यानस्वरूपं है । [च] श्रीर [ संप्रति ] वर्तमान काल में [ उदी] उदयोगत [ यत् ] जो [शुभं अशुभं ] शुभ अशुभ कर्म [ अनेक विस्तरविशेषं] अनेक प्रकार ज्ञानावरणादि विस्तारविशेषरूप है [तं दोघं ] उस दोषको [यः चेतयिता ] जो ज्ञानी [ चेतयते] मात्र जानता है याने उसका स्वामिपना, कर्तापना छोड़ता है [ सः खलु ] वह आत्मा निश्चयसे [ श्रालोचनं] प्रालोचनास्वरूप है । [ च यः ] इस तरह जो [ चेतयिता ] श्रात्मा [नित्यं प्रत्याख्यानं करोति ] नित्य प्रत्याख्यान करता है [ नित्यं प्रतिक्रामति] नित्य प्रतिक्रमण करता [ नित्यं प्रालोचयति ] नित्य झालो. चना करता है [ सः खलु ] वह चेतयिता निश्चयसे [ चारित्रं भवति ] चारित्रस्वरूप है । तात्पर्य --- जो श्रात्मा वर्तमान विकारभावसे निराले सहजशुद्ध ज्ञानमात्र अपनेको
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy