________________
१२० ]
पद पूर्वक ही मिलता है, और अरहन्त पद को भी परम दिगम्बर जिनमुद्रा धारण करने वाले तपस्वी ही साधना के द्वारा प्राप्त करते हैं । तथा इस जिनमुद्रा को वे ही धारण कर सकते हैं जो कि सज्जाति युक्त सद्गृहस्थ हैं । इस तरह कारण परम्परा की अपेक्षा ये तीन परमस्थान निर्वाण की सिद्धि में बाह्य साधन हैं । साक्षात् कारण तो दोनों शुक्लध्यानों के सामर्थ्य से प्राप्त अरहन्त पद ही है । किन्तु सुरेन्द्रता और परमसाम्राज्य के विषय में यह नियम नहीं है कि जितने भी सम्यग्दृष्टि हैं वे सभी इन अभ्युदय पदों को प्राप्त करें ही ! कोई इनमें से किसी एक द कोई दोनों पदों को प्राप्त करके भी संसार से मुक्त हो सकते हैं, तो कोई सुरेन्द्रता, चक्रवर्तित्व और तीर्थंकरत्व इन तीनों को प्राप्त करके शिवरमणी का वरण करते हैं ||४०||
रत्नकरण्ड श्रावकाचार
यत् प्राक् प्रत्येक श्लोकः सम्यग्दर्शनस्य फलमुक्त' तद्दर्शनाधिकारस्य समाप्ती संग्रहवृत्त नोपसंहृत्य प्रतिपादयन्नाह -
देवेन्द्रचक्रमहिमानममेयमानम्,
राजेन्द्र चक्रमवनीन्द्रशिरोचनीयम् । धर्मेन्द्रचक्रमधरीकृत सर्वलोकम्
लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः ॥४१॥
'शिव' मोक्षं । 'उपैति ' प्राप्नोति । कोऽसौ ? 'भव्य' सम्यग्दृष्टिः । कथंभूतः ? 'जिनभक्ति:' जिने भक्तिर्यस्य । किं कृत्वा ? ' लब्ध्वा' । कं ? 'देवेन्द्रचक्रमहिमानं ' देवानामिन्द्रा देवेन्द्रास्तेषां चक्र संघातस्तत्र तस्य वा महिमानं विभूति माहात्म्यं । कथंभूतं ? 'अमेयमानं' अमेयोऽअपर्यन्तं मानं पूजा ज्ञानं वा यस्य तममेयमानं । तथा 'राजेन्द्रचक्रं लब्ध्वा राज्ञामिन्द्राश्चक्रवर्तिनस्तेषां चक्रं चक्ररत्नं । किं विशिष्ट ? 'अवनीन्द्रशिरोऽर्चनीयं' अवन्यां निज निजपृथिव्यां इन्द्राः मुकुटबद्धाः राजानस्तेषां शिरोभिरर्चनीयं । तथा 'धर्मेन्द्रचक्र' लब्ध्वा धर्मस्तस्योत्तमक्षमादिलक्षणस्य चारित्रलक्षणस्य वा इन्द्रा अनुष्ठातारः प्रणेतारो वा तीर्थकरादयस्तेषां चक्र संघातं धर्मेन्द्राणां वा तीर्थकृतां सूचक चक्र धर्मचक्र । कथंभूतं ? 'अधरीकृतसर्वलोकं' अधरीकृतो भृत्यतां नीतः सर्वलोकस्त्रिभुवनं येन तत् । एतत्सर्वं लब्ध्वा पश्चाच्छित्वं चोपैति भव्य इति ॥४१॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययन टीकायां प्रथमः परिच्छेदः ।। १ ।।