SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ [ ६३१ गुटका-संग्रह ] धत्ता सिरि गुणभद्दमुरणीसरेण विहिय कहा बुधी भरेग्ण । सिरि मलयकिति पयल जुयलणाधिवि, सायली यह मरणुविवि । दिउ सिरि जिगसंस, संदउ तभूमि बालुणि विग्धं । दिउ लरखरा लक्वं, दितु सया कप्पतरु वजाइ भिक्खं । ॥ इति श्री रोहिणी विधान समास || ३. जिनरात्रिविधान कथा x प्रपत्र २६-२६ ४. दशलक्षणकथा मुनि गुणभद्र प्राचार्य छत्रसेन ५. चंदनपष्टीव्रतक्या नरदेव के उपदेश से प्राचार्य छत्रसेन ने कथा की रचना की थी। प्रारम्भ जिनं प्रणम्य चंद्राभं कर्मोषध्वान्तभास्कर । विधान बदनषष्ठ्यत्र भव्यानां कथमिहा ॥१॥ द्वीपे जम्बूद्र म केम्मिनु क्षेत्रे भरतनामनि । काशी देशोस्ति विख्यातो बज्जितो बहधायुधैः ।। २ ॥ श्रान्तम प्राचार्यछत्रसेनेन नरदेवोपदेशतः । । कृत्वा चंदनषष्ठीयं कृत्वा मोक्षफलप्रदा ।। ७७ ।। यो भव्यः कुरुते विधानममलं स्वर्गापवर्गप्रदा । कोयं कार्यते मरोति भविनं व्याख्याय संबोधनं ।। सूत्वासौ नरदेवयो रसुखं सच्छत्रसेनानता । पास्यंतो जिननायकेन महते प्राप्तेति जैन श्रीयां ।। ७ !! ।। इति चंदनषष्ठी समाप्त ।। ६. मुक्तावली कथा संस्कृत ३६-३० भारम्भ प्रादि देवं प्रणम्योक्त' मुक्तात्मानं विमुक्तिदं । पथ संक्षेपतो वक्ष्ये कथा मुक्तावलिविधिः ॥१॥
SR No.090395
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 4
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal, Anupchand
PublisherPrabandh Karini Committee Jaipur
Publication Year
Total Pages1007
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy