________________
[ ६३१
गुटका-संग्रह ] धत्ता
सिरि गुणभद्दमुरणीसरेण विहिय कहा बुधी भरेग्ण । सिरि मलयकिति पयल जुयलणाधिवि, सायली यह मरणुविवि । दिउ सिरि जिगसंस, संदउ तभूमि बालुणि विग्धं । दिउ लरखरा लक्वं, दितु सया कप्पतरु वजाइ भिक्खं ।
॥ इति श्री रोहिणी विधान समास ||
३. जिनरात्रिविधान कथा
x
प्रपत्र
२६-२६
४. दशलक्षणकथा
मुनि गुणभद्र प्राचार्य छत्रसेन
५. चंदनपष्टीव्रतक्या
नरदेव के उपदेश से प्राचार्य छत्रसेन ने कथा की रचना की थी।
प्रारम्भ
जिनं प्रणम्य चंद्राभं कर्मोषध्वान्तभास्कर । विधान बदनषष्ठ्यत्र भव्यानां कथमिहा ॥१॥ द्वीपे जम्बूद्र म केम्मिनु क्षेत्रे भरतनामनि । काशी देशोस्ति विख्यातो बज्जितो बहधायुधैः ।। २ ॥
श्रान्तम
प्राचार्यछत्रसेनेन नरदेवोपदेशतः । । कृत्वा चंदनषष्ठीयं कृत्वा मोक्षफलप्रदा ।। ७७ ।।
यो भव्यः कुरुते विधानममलं स्वर्गापवर्गप्रदा । कोयं कार्यते मरोति भविनं व्याख्याय संबोधनं ।। सूत्वासौ नरदेवयो रसुखं सच्छत्रसेनानता । पास्यंतो जिननायकेन महते प्राप्तेति जैन श्रीयां ।। ७ !!
।। इति चंदनषष्ठी समाप्त ।।
६. मुक्तावली कथा
संस्कृत
३६-३०
भारम्भ
प्रादि देवं प्रणम्योक्त' मुक्तात्मानं विमुक्तिदं । पथ संक्षेपतो वक्ष्ये कथा मुक्तावलिविधिः ॥१॥