________________
-२८कार्तिके चाशिते पक्ष त्रयोदश्यां शुभ दिने । शुक्र च हस्तनक्षत्रे योगो च प्रीति नामनि ।। ५ ।। श्रीमच्छीमूलसंधे च नंद्याम्नाये लसद्गणे । बलात्कारे जगन्नमे गच्छे सारस्वताभिधे ॥६॥ श्रीमद शमा परम्पले भवत् । पन्नादिनंदि दित्याख्यो भट्टारकविचक्षणः ॥७॥ तत्पट्टाभोजमाः चंद्रांतश्च शुभादिक। तत्पदस्योभवच्छीमाम् जिनचंद्राभिधोगणी ।। ८॥ तत्प? सद्गुणैयु को भट्टारकपदेश्वरः । पंचाचाररतो नित्यं प्रभाचन्द्रो जितेन्द्रियः ।। ६ ॥ ततूशिष्यो धर्मचन्द्रश्च तत्क्रमांबुधि चंद्रमा । तदाम्नाये भवत भव्यास्ते वय॑ते यथाक्रम ॥१॥ पुरे नागपुर रम्ये राजो मझदखानके । पाटणीगोत्रके धुर्य खण्डेलवालान्वयभूषणे ॥११।। दानादिमिर्गुणयुक्तः लूणानामविचक्षणः । तस्य भार्या भवत् शस्ता लूणाश्री धाभिधानिका ॥१२॥ तयोः पुत्रः समाख्यातः पर्वताल्यो विचारकः ।। राज्यमान्यो जनैः सेन्यः संघमारधुरंधर ।।१३।। तस्य भार्यास्ति सत्साध्वी पर्वतश्रीति नामिका । शीलादिगुणसंपन्ना पुत्रत्रयसमन्विताः ॥१४॥ प्रथमो जिनदासाख्यो गृहभारधुरंधरः । तस्य भार्या भवत्साध्वी जौणादेविचक्षणा ॥१५॥ सानादिगुणसंयुक्ता द्वितीया ५ मुहागिणी। प्रथमायास्तु पुनः स्यात् तेजपालो गुणान्वितो ॥१६॥ द्वितीशे देवपत्ताख्यो गुरुभक्तः प्रसन्नधीः ।
पतिव्रता गुणयुक्ता भार्यादेवासिरीति च ॥१॥ . पितुर्भक्तो गुणयुको होलानामातृतीयकः । • होलादेया च तद्भार्या होलश्री द्वितीयिका ॥१८॥ लिखायि दत्त निखित सुभक्तितः । सिद्धान्तशास्त्रमिदं हि गुम्मट ॥