________________
धर्म एवं का चार शास्त्र]
[ ३७ सावण मासम्मिकन्या, गाहा वैधेच बिरदय मुबह ।
कहियं सपुच्चयत्वं, पइडिज्जंतं च सुइबोहं ॥४॥
२४०. संबोधनासिका-द्यानतराय । पत्र संख्या-४ । साइज-rxt च । भाषा-हिन्दी । विषयधर्म । रचना काल-X । लेखन काल-X1 पूर्ण । वेष्टन नं ११५ ।
२४१. संबोध सत्सरो सार........... | पत्र संख्या-५ साइज-१०३४४ इश्च । भाषा-संस्कृत । विषय- । रचनाकाल-~। लेखन बाल-० १६३. ! ! श्रेष्पन नं. १०४ !
विशेष-पत्र ४-५ में सम्यक्त्व कल वर्णित है । भाषा पुरानी हिन्दी है। सत्तरी में ७० पद्य है । अन्तिम पद निम्न प्रकार है
जे नराः ध्यानानं च स्थिरचितोऽग्राहकाः ।
तीरते अष्टकमाथि सारसंवोधसत्तरी ||७||
२४२. सागारधर्मामृत-पं० आशाधर । पत्र संख्या-५.१ | साइन-११४ च । भाषा-संस्कृत । विषय-प्राचार शास्त्र । रचना काल-सं० १२६६ पौष बुढी ७ 1 लेखन काल-२० १६२५ कार्तिक सुदी ८ । पूर्ण | बेष्टन नं.१८०।
२४३. सामायिक महात्म्य पत्र संख्या-4 1 साइब-x५ च । माषा-हिन्दी । विषय-धर्म । रना काल- लेखन काल-XI पूर्ण । वेष्टन नं०६६५+
२४४. सारसमुच्चय--कुनभद्र । पत्र संख्या-१६ । साइज-tox इंच । भाषा-संस्कृत । निषयधर्म । स्वमा काल-४ 1 लेखन काल-२० १५४५ कार्तिक बुद्धी ४ । पूर्ण । धेष्टन नं. १०६ ।
विशेष - संघी श्री लाजू अग्रवाल ने अंथ लिखवाया था । तमा श्री भैरोंरक्स ने प्रतिलिपि की थी। सारसभुश्चय का दूसरा नाम प्रभसार सपुच्चय भी है । इसमें ३३० श्लोक है ।
देवदेवं जिन नत्वा मवोदभवविनाशनं । वक्ष्येहं देशना काचित् मतिहीनोऽपि भक्तितः ॥२२॥ संसारे पर्यटन जुनुहुयोनि-समाकुलो। शरीरं मानसं दुःखं प्राप्नोतीति दारुणं ॥२॥
अन्तिम पाठ
अयं तु कुलमद्रथ मवविञ्चित्ति-कारयां । इण्टी बालस्त्रमविन प्रमः सारसमुच्चयः ॥३२६॥ ये भक्या माधयिष्यन्ति, भवारनाशनं ।