________________
क्यापि गच्छे भरिबागमपारगोऽपि कर्मवशास्छिथिलक्रियः । एका पुनस्तन्छिन्यः सकलागमपारगः क्रियासु बाढमुयतः ।। सतो गुणमहुमानेन शिष्याः श्राकाश्चा[चा]) मुक्त्या शिष्यस्यैव पार्थे धर्म शृण्वन्ति, भक्तिं बहुमानं च कुर्वन्ति । ततः कर्मशात्प्रद्वेष वहति परिस्तथापि शिष्यः स्वोचितप्रतिपत्तिं न मुञ्चति। इति व्रजोत काले [सरिः] तथैव कलुपितचित्तो मृत्योद्याने विषधरो जातः। शिष्य आचार्योऽभूत् । अन्यदा बने बहिभूमिगमने सोहिः शेषान् साधूस्त्यक्त्वा तमाचार्य प्रति पूर्वपद्धपानुसन्धितो धावति नित्यं, 12 स्थचिरैशचाः प्रोक-कोऽपि विराधितश्रामण्योऽसौ। अथ तत्रैवागस्य समस्तः केवली साधुमिस्त मङ्गमाव्यतिकरं पृष्टः प्राह-18 पूर्वमधेऽसौ परिरासीत् , मोऽस्मिन् समत्सरो विधितचरणोऽहिर्जात इति । ततः संवेगभुगताः साधना केलिरचनातदुपशमनोपार्यर आमवारूपणमेव मत्वा तथैव च कृते सर्पः प्राग्भाव्यतिकरज्ञानेन सनातजातिस्मृतिः कृतमिथ्यादुष्कृत उपशान्तोऽननविधि। विधायोत्पनः मुरेष्यिति भोक्तव्यः प्रवेपः परपरिवादश्च मबहे तुरिति । इति सूरिकथा समाता॥
इति परपरिवाद प्रास्तसाधुवाद, परिहत हिताय स्वात्मनः मव्यपायम् । गुणिगुणगणनायां साधुवादप्रदायां, कुरुत शिवसुखाप्त्यै जैनधर्म च चित्तम् ।। १॥
इति पुष्पमालाविकरणे भानाद्वारे परपरिवादनिचिरूप प्रतिद्वारं समाप्त ॥ १७ ॥ अथ धर्मस्थिरतारूपं प्रनिद्वार बिभणिपुः पूर्वेण सम्बन्धयमाह-- पुवुत्तगुणसमग्गं, धरिउँ जइ तरसि नेय चारितं । सावयधम्मम्मि दही, हवेज जिणपूयगुज्जुत्तो ॥४६२।।