________________
तुम्छाब वी चितौनाइयोऽर्धाः, ततस्त्वमेव गृहाण राज्यं, अब तु दीक्षा गृहामि । सदः कराहण्डं समस्या पचनौटि लोचं कृत्वा दीक्षा प्रतिपश्नः । वर्षप्रान्ते केवलं गमुत्पन्न।
"ता जइ वामसरीरो, उच्चमपुरिसो वि उसमतणओ वि। माहो वि बंधवाईणं, इय अवसइ रजालोभेण ॥१॥ A "तो सेसाण मुषेजर, कमावेक्खाए वेव पेमाई। ताई तु वगेण विसं-वयंति तो किमिह पडियंधो " :
इति भरताख्यानकं समाप्तम् ।। अथ नृपतिमार्याकथोच्यते-श्वेताम्ब्यां नगरीं श्रीपदेशीरामा, सूर्यकान्तानाम्नी तक्रार्या, चित्रो मन्त्री जैनः। स च बहिस्याने समवसृतं केशिनामानमाचार्यमाका चिन्तयत्-अयं राजा महामिथ्यात्वग्रहग्रस्तः पापानुष्ठानरतो, मयपपि मन्त्रिणि यास्यति नरकं, तदेनं नयामि भगवन्मूलं, ततोऽववाहनिकाव्याजेन नीतस्तत्प्रदेशं, खेदविनोदच्छलेनोपवेशितो यत्र बहुजनपरिषमध्यगतो भगवान् धर्ममाचष्टे, स मन्त्रिणं प्रत्याह-किमयं मुण्डो रारटीति?, मन्त्रिणोक्त-न जानीमोऽभ्यर्णीभ्याकर्णयामो, गती निकटे, सता परिणा प्ररूपिते देवताविशेषस्वरूपे जीवादिषु च प्राह-सर्वमिदमसम्बद्धं, असत्वात् । असचं च प्रत्यक्षमोचरातीतल्वाद, वियदरविन्दवत् , विद्यमानं हि न प्रत्यक्षगोचरातीतं, भूतचतुष्टयक्त् । मरिराह-भद्र ! किमिदं भवतोऽध्यक्षविषयातीसमुत सर्वात्मना । आयपक्षे तावत्स्तम्भादिमध्यपरभागादीनाममावप्रसङ्गो, मवद्दयार्वाग्भागवर्तित्वमात्रग्रहणतयैव व्यापारात् । नापि द्वितीय पक्षा, तस्याप्यसिद्धत्वात्, तसिद्धौ तवैव सर्वज्ञजीवतासिद्धदेवताविशेषजीवादिप्रतिषेधानुपपत्तिा, जीवे सति बन्धादीनां सपपादकत्वादित्वाविना बादेन निराकतो जातसम्पग्दर्शनपरिणामः स पाह-भगवान् ! एवमेव, नष्टो मे मोइपिश्चाची युष्मदचनमन्त्रैः, कालं कुलश्रमापाता.
कर