________________
॥ ॐ अहं नमः ॥ लक्षाधिकनूतनश्राद्धकर्नुशासनप्रभावकश्रीमञ्जिनदत्त-कुशलम्बरीश्वर--क्रियोद्धारकश्रीमन्मोहनमुनीश्वरक्रमकजेभ्यो नमो नमः ॥ मलधारगच्छगगनाङ्गणनभोमगिश्रीमदभयदेवसरिशिष्यश्रीमद्धेमचन्द्रमरिसङ्कलिता श्रीमत्वरतरगच्छालङ्कारहार-जैसलमेरुजावालि. पुगबनेकचि कोशसंस्थापक-श्रीजिनभद्रमूरिवरा लेवासि-महोपाध्याय श्रीसिद्धान्तरुचिविनेय-श्रीमत्साधुसोमगणेवर
गुम्फितया लघुवृत्या समलङ्कृता उपदेशमालेल्यपरनामधेया--
* पुष्पमाला
# जयति जगदेकभानुः, प्रकटितसकलार्थसार्थपरमार्थः प्रहनतमाः परमात्मा, प्रभाम्बुधिमुनिजनकृतार्थः ॥१॥
श्रीहेमचन्द्रगुरुणा, विवृत्तामपि विस्तरेण विततार्धाम् । विवृणोमि पुष्पमाला-मल्पाक्षरमल्परुचितुष्टयै ।। २॥ ४ इह हि पुरुषार्थेषु प्रधानतमो धर्मः, धर्म चोपकारन्तस्मिन्नपि भावोपकारः, तत्रापि स्वपरोपकारः । स च भगवद्भक्तिभावितस्य ! है. सम्यक्तत्वोपदेशसुसाध्या, स च शास्त्ररूपापन्न एवं स्वस्थ स्मृतिद्वारेण परेषां च ज्ञाताज्ञातहिताहितप्रवृत्तिनिवृत्तिस्थापनज्ञापनद्वारेण ।
चिरं खसाध्यं साधयितुमलं, इति परिभाव्य भगवान् ग्रन्थकारः पुष्पमालेत्युपमाननाम्ना प्राप्तप्रसिध्ध्युपदेशमालाख्यं प्रकरणं चिकी