________________
"न दुक्कर पंधणपासमोअणं, गयम्स मत्सस्स घणम्मि राय ! ।
- जहा उ चत्ता लिएण संतुणा, सुवुकर मे पडिहाइ मोअणं ॥१॥" राजाऽऽह-किमिदं ? मुने !, भगवानपि स्वव्यतिकरं सर्व सविस्तरमुक्त्वा पाह- राजन् ! अव्यक्तमुलपता तेन बालेन यः शास्त्रसन्तुभिर बद्धस्ते स्नेहतन्तब एत्र मयाऽपि दुःखेन त्रोटिनाः, तदपेक्षया गजबन्धनत्रोटनं किपदेतत् । । ततष धर्मदेशनां श्रुत्वा
निमबुद्धस्साफल्येन दृष्टी श्रेणिकामयो प्रणम्प स्वगृई गतौ। मुनिश्च श्रीवीरजिनान्ति के गतः, प्रणतो भगवान्, प्रतियोषितांच सर्वानपि राजपुत्रप्रमुखान् श्रीवीरपाच दीक्षा ग्राहयिस्वा स्वयं चालोचितप्रतिकान्तो निस्सङ्ग उग्रं तपः कृत्वा केवलज्ञानमुत्पाद्य मोक्षमनन्तसौख्यं प्राप्त, इत्यार्द्रकुमारकथा समाप्ता ।। ___अथ वणिक्तनयकोच्यते-वसन्तपुरे अग्निशर्मनामा द्विजो धर्म श्रुत्वा समायः स्थविरान्तिके प्राधाजीत् । तद्वयमपि रखत्रयनिष्ठं, परं साधुः पूर्वाभ्यासाद्भार्यायामनुराग न त्यजति, साध्वी तु द्विजजातिमदमबहते, ते स्थाने अनालोच्य गती द्वावणि १. देवलोके, साधुजीवस्ततश्युत्वाऽत्र भरते इलावर्द्धनपुरे धिनदत्त] इभ्यधारिण्योरिलादेश्युपयाचनेन जातत्वादिलासुतनामा सुतो जातः ।
साध्वीजीवस्तु जातिमददोषारस्वरूपोपहसिततिलोत्तमाऽपि नृत्येऽतिचतुरा नटसुता जाता। अन्यदा यौवनोन्मादी यौवनोन्मादिनीं तो नीं दृष्ट्रलासुतस्तथा तस्यामनुराग बान्ध यथा कुलफलकाधवगणय्य नटेभ्यस्तामयाचत । ते साहु-अक्षयनिधिकल्पा सुवर्णकोटिदानेऽपि नैना दमा, यदि पर सवास्यां निबन्धस्तदाऽस्मासु मिल, शिक्षस्खास्मत्कला, तस्यामत्यानुरक्तेनतेन मातापिमित्रादिस्नेह
१ नकोसरिस्थनिर्बलेन सन्तुना.