________________
"पच्छा वि ते पपाया, खिप्पं गति अमरभवणाई। जेसि पिओ तयो सं-जमा अखती य मचेरं च ॥१॥"
. [वश० --२८ M. इत्यधुनाऽपि तपः श्रेप इति विचार्य बार्यमाणोऽपि भार्यया निक्रान्तः कुमाराः। इतव ये रामा पञ्चशवराजकुमार
माररक्षार्थ दचा अभ्वंस्ते कुमारे पलाय्य गते लाभयादिभिरुपराजं गन्तुमशक्नुवन्तः कुमारं गवेषयन्तः- काञ्चिदटव है। प्राध्यानिर्वहन्तौरवृत्या गरी विष्ठानि से सिनिना वांबोतावेचित्रश्रुतोपदेशलब्ध्या प्रतियोध्य दीक्षा ग्राहिताः। सस
पुरतः श्रीवीरपावं गच्छत आर्द्रमुनेगोशालको मिलितः, स चोल्लष्ठवचनैः श्री वीरदोषान् भाषपाणो वादे निर्जित्य महामतिनाऽनेन
तथा निरुत्तरीकतो. यथा नष्ट्वा गतः। अथ यावत्पुरः कुमारी राजगृहपुरसमीरमायाति तावमा तापमानामाश्रमोऽस्ति, तेच 'वि ट्र बहुभिर्वीजादिभिविनाशितः ?, घरमेकं गजं हत्वा बहून् दिवसान श्रीम' इति कुविकल्पेन हस्तिनं पातं धातं सान्ति-भक्षयन्ति, तद &च तैरेको बनकरी भारशतशृखलाशङ्खलिताहिर्मशातरुस्कन्धनिद्धस्कन्धो टार्गलाञ्जलितस्तत्राथमे तिष्ठति स च इस्त
मार्गप्रतियोधितमक्तशलाद्गीयमानगुणग्राम सं मुनि निरीक्ष्य चिन्तयत्यहमप्येनं मुनि बन्दे, तदैव च मुनिप्रभागझटिति त्रुटितशृखलादिबन्धन: करीत:प्रणम्य वनं गता, तेन चातिशयेनामाद्विवदमानाः सर्वे तापसा निर्जित्याईद्ध में स्थापिताः। इतने श्रीश्रेणि:: श्रीअभयश्च अनामनाम्गजबन्धनोन्मोचनादि तम्यातिशयं श्रुत्वा तत्रैवाश्री वन्दनाय सभायातो, नत्वा स्तुत्वा राजा पाह-भावन् ! अतिदुष्करं यदलोहबन्धनात्तिर्यमपि करी मोचितो निजमहिम्ना। मुनिसह