________________
प. प.
४८
६६७ क्योऽप्रियमपि प्राह्य सुहवामौषधं यया। प.पु. ७३.४८ ६६८ विपक्षस्य हि साग्निथ्यमक्षिसङ्कोचकारणम् । ह. फु, २२.१७ ६६६ स्वरूप इत्यनया बुध्या कार्याक्शा न वैरिणि । है. पु. ४६ २१२ ७०० कालं प्राप्य कमो वह बेहेत् सकलविष्टपम् ।। २१२ ७०१ लम्परन्ध्रा न तिष्ठेयुरकस्यापकृति द्विषः। म. पु. ४८.६३ ७०२ बलाधरणीयो हि क्षोधीयानपि कष्टकः। ७०३ खलूपेक्ष्य लघीयानव्युभोग लगतावृशाः .. .. .. ७०४ नानुबन्ध स्यजस्परिः ।
६.४८५ ७०५ क्षुद्रो रेणुरियाशिस्यो रजस्यरिस्पेक्षितः ।
___३४.२४
७०६ कर्माक्षेभ्योऽपरी बरी नेहामुनातिदुःखदः।
द. च. १८.१०
७०७ करितो गरिरुगोपि सुजयो विजिगीषुणा ।
म. पृ. २७.२६०
मोह
७०८ मोहो हि घेतमा हरेत् ।
पा. गु. १२.३४२ ७०६ सगी वारिज्यवग्धोऽपि कुटीर मोभितु क्षमः । व. च. १२.६५ ७१० मोहिमा तस्कि यवकृत्यं जगत्त्रये । ७११ कुर्वन्ति मोहास्याः कर्मानामुत्र नाशवम् । घ. छ. ३.२६ ७१२ मोहेन जायेते रागद्वेषौ हि बुर्धरौ । म. प १०.६५ ७१३ मोहत्य माहात्म्यं यत्स्वार्यावपि हीयते । ७१४ मोहतः कष्टमनुतापं प्रपद्यते ।
प. पु. ३६.२०१