SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प. प. ४८ ६६७ क्योऽप्रियमपि प्राह्य सुहवामौषधं यया। प.पु. ७३.४८ ६६८ विपक्षस्य हि साग्निथ्यमक्षिसङ्कोचकारणम् । ह. फु, २२.१७ ६६६ स्वरूप इत्यनया बुध्या कार्याक्शा न वैरिणि । है. पु. ४६ २१२ ७०० कालं प्राप्य कमो वह बेहेत् सकलविष्टपम् ।। २१२ ७०१ लम्परन्ध्रा न तिष्ठेयुरकस्यापकृति द्विषः। म. पु. ४८.६३ ७०२ बलाधरणीयो हि क्षोधीयानपि कष्टकः। ७०३ खलूपेक्ष्य लघीयानव्युभोग लगतावृशाः .. .. .. ७०४ नानुबन्ध स्यजस्परिः । ६.४८५ ७०५ क्षुद्रो रेणुरियाशिस्यो रजस्यरिस्पेक्षितः । ___३४.२४ ७०६ कर्माक्षेभ्योऽपरी बरी नेहामुनातिदुःखदः। द. च. १८.१० ७०७ करितो गरिरुगोपि सुजयो विजिगीषुणा । म. पृ. २७.२६० मोह ७०८ मोहो हि घेतमा हरेत् । पा. गु. १२.३४२ ७०६ सगी वारिज्यवग्धोऽपि कुटीर मोभितु क्षमः । व. च. १२.६५ ७१० मोहिमा तस्कि यवकृत्यं जगत्त्रये । ७११ कुर्वन्ति मोहास्याः कर्मानामुत्र नाशवम् । घ. छ. ३.२६ ७१२ मोहेन जायेते रागद्वेषौ हि बुर्धरौ । म. प १०.६५ ७१३ मोहत्य माहात्म्यं यत्स्वार्यावपि हीयते । ७१४ मोहतः कष्टमनुतापं प्रपद्यते । प. पु. ३६.२०१
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy