SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ................................. ३३० नाना कर्मस्थितौ स्वस्यां कोऽनुशोचति कोविदः । ३३१ अवश्यं भावुकतीव्रो विरहः कर्मनिर्मितः । ३३२ स्वकृतप्राप्तिवश्याना कि करिष्यन्ति देवताः । ३३३ देवासुरमनुष्येन्द्रः स्वकर्मवशवर्तिनः । ३३४ नेत्रे निमील्य सोदथ्यं कर्मपाकमुपागतम् । ३३५ इदं कर्मविचित्रत्वाद् विचित्रं परमं जगत् । ३३६ यथथा भाव्यं कः करोति तदन्यथा । ३३७ न सुरैरपि कर्माणि शक्यन्ते कर्तुं मन्यथा । ३३८ पित्रादीनापि विघ्नन्ति नराः कर्मयलेरिताः । ३३६ कर्मानुभावतः सर्वे न भवन्ति समक्रियाः । ३४० विचित्रा कर्मणां गतिः । ३४१ कर्मवशाज्जन्तुः संसारे परिवर्तते । ३४२ गतयो भिरर्मानः कर्मभेदेन देहिनाम् । ३४३ नत्यंन्ते कर्मभिर्जन्तवः । ३४४ शुभाशुभ विपाकानां भावितों को निवारकः । ३४५ गतयः कर्मणां कल्य विचित्रा: परिनिचिता: ? ३४६ जगत्प्राग्विहितं सर्वं प्राप्नोत्यत्र न संशयः । ३४७ प्राप्तव्यं जायतेऽवश्यम् । ३४८ स्वकृत सम्प्राप्तिप्रवणाः सर्वदेहिनः । ४० प. पु. ३१.२३७. प. पु. ११३.१० प. पु. १२३.४० प. पु. ११३.११ प. पु. १७.८१ प पु. ४१.१०५ प. पु. ४१.१०२ प. पु.. ४१.७ प. पु. पपु. ४६.६२ प. पु. १०.११० म. पु. ५६.२६२ प. पु. ७५.२४० प. पु. ११.१२३ म. पु. ६८.४३५. १७८६ पु. ५२.६४ प. पु. प. पु. ५. पु. ४६.३१ ५७.४८ 1919.4€
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy