________________
प. पु. १२.१३१
६७ जवारा भवन्ति हि दयापराः । ६८ पापिनामुपकारोऽपि सुभुजंगपयायते । ६६ प्रकारणोपकाराणामवश्यंभावि तत्फलम् ।
म. पु. ४६.३१६
म. पु. ७५.३६५
७० कथं हत्या उपकारकरा नराः ? ७१ समाधये हि सर्वोऽयं परिस्पन्दो हितापिनाम् ।
पा. पु. १२.२६७
म.पू. ११.७१
म. पु. ५६.६५ .
७२ भवेत्स्वार्था परार्थता। ७३ परोपकारवृत्तीनां पर तृप्तिः स्वसृप्तये। ७४ मुल्यं फलं ननु फलेषु परोपकारः ।
#. पु. ५६.६७
म. पु. ७६.५५४
७५ यशस्तु सत्कथाजन्म यावच्चन्द्रार्कसारकम् ।
प. पु. १.२५
PASCHAMACAMERASNiya
प. पु. १.३२
म. पु. ७४.११
पा. पु. १२.३४
७६ दन्तास्त एव ये शान्तकथासंगमरंजिता । ७७ सा कथा यो सभाकर्ण्य हेयोपादेयनिर्णयः ।
कलह ७८ कुटुम्बकलहो यत्र तत्र स्वास्थ्य कुतस्तनम ।
काम ७. कामग्रहगृहीतस्य का मर्यादा कमोऽपि कः ? ८० को विधेको हि कामिनाम् ? ५१ मारसेवा न तृप्तये। ८२ कर्मणा कलितः कामी कुरुते किं न दुष्करम् ।
ह पु. १७.१५ पा. पु. ७८
पा. पु. ३.६ पा. पु. ७.२१६