SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प. पु. १२.१३१ ६७ जवारा भवन्ति हि दयापराः । ६८ पापिनामुपकारोऽपि सुभुजंगपयायते । ६६ प्रकारणोपकाराणामवश्यंभावि तत्फलम् । म. पु. ४६.३१६ म. पु. ७५.३६५ ७० कथं हत्या उपकारकरा नराः ? ७१ समाधये हि सर्वोऽयं परिस्पन्दो हितापिनाम् । पा. पु. १२.२६७ म.पू. ११.७१ म. पु. ५६.६५ . ७२ भवेत्स्वार्था परार्थता। ७३ परोपकारवृत्तीनां पर तृप्तिः स्वसृप्तये। ७४ मुल्यं फलं ननु फलेषु परोपकारः । #. पु. ५६.६७ म. पु. ७६.५५४ ७५ यशस्तु सत्कथाजन्म यावच्चन्द्रार्कसारकम् । प. पु. १.२५ PASCHAMACAMERASNiya प. पु. १.३२ म. पु. ७४.११ पा. पु. १२.३४ ७६ दन्तास्त एव ये शान्तकथासंगमरंजिता । ७७ सा कथा यो सभाकर्ण्य हेयोपादेयनिर्णयः । कलह ७८ कुटुम्बकलहो यत्र तत्र स्वास्थ्य कुतस्तनम । काम ७. कामग्रहगृहीतस्य का मर्यादा कमोऽपि कः ? ८० को विधेको हि कामिनाम् ? ५१ मारसेवा न तृप्तये। ८२ कर्मणा कलितः कामी कुरुते किं न दुष्करम् । ह पु. १७.१५ पा. पु. ७८ पा. पु. ३.६ पा. पु. ७.२१६
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy