SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १६ कुष्टा हिंसादिदोषेषु निरताः पापकारिणः । ६१७ खलो ह्यन्यस्तथासहः । ६१६ कः प्रत्येति न दुष्टश्वेत् सद्भिर्निगदितं वचः । ६१६ कुष्टमाशीविषं गेहे वर्द्धमान सहेत कः । २० दुष्टानां नास्ति शुरूकरम् । ६२१ प्रायः स्वलन्ति चेतांसि महत्स्वपि दुरात्मनाम् । ६२२ निर्यात दुर्गति जन्तु कर्मा प्रतिपद्यते । ६२३ कष्टं दुष्ट विचेष्टितम् । ६२४ वुश्चेष्टस्यास्तपुष्यस्य सूतं भावि विनश्यति । ९२५ गुणोऽपि न गुणः खले । २६ नर्जी कतु खलः शक्यः श्वपुच्छ्वृशः । : ६२७ प्रसतां दूयते चित्तं श्रुत्वा धर्मकर्था सतीम् ६२८ मोहो जयति पापिनाम् । २६ निरर्थकं प्रियशतं मंतौ दीयते मतिः । १३० महद्भिरपि नो दानैरुपशाम्यन्ति युर्जनाः ६३१ न को वा दुश्चरित्राय कुप्यति । समय ९३२ कृतार्थस्य कालक्षेप हि निष्फलः । ९३३ यान्ति कालानुभावेन मृवयोऽपि कठोरताम् ६३४ तमः पतनकाले हि प्रभवत्यपि भास्वतः । म. सु. ४२.२०३ म. प्र. ६३.४६ म.पु. ४७.२५३ प्र. पु. ५८.१०० म.पु. ६२,३३६ म.पु. ३४.२१ प. पु. ६७.३३ म.पु. ७१.१६६ म.पु. ६८.५२६ म.पु. ६८.५६२ भ. पु. म. प्र. १.८६ १. ५६ प. पु. प. पु. ५३.२४८ ४८.६४ हैं. प्र. हैं. ग्रु. इ. पु. प. पु. ४८.३२ म. पु. ४३.६४ ५२.६४ ९. २८ १४.४०
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy