________________
१५०
सहजानन्दशास्त्रमालायां
प्रथम मीलिङ्गैरुपलभ्योद्भवन्त एव निशुम्भनीया इति विभावयति - धागणं करुणाभावो य तिरियमगुएसु । विसएस यप्पसंगो मोहस्सेदाणि लिंगाणि ॥ ८५ ॥ अर्थविरुद्ध प्रतीती, करुरणाभाव तिर्यंच मनुजोंमें ।
विषयोंका संगम ये मोह विकारके चिह्न कहे ॥८५॥
अर्थे अयथाग्रहणं करुणाभावश्च तिर्यङ मनुजेषु । विषयेषु च प्रसङ्गो मोहस्यैतानि लिङ्गानि ।। ८५ ।। प्रर्थानामयथातथ्यप्रतिपत्त्या तिर्यग्मनुष्येषु प्रेक्षार्हेष्वपि कारुण्यबुद्धया च मोहमभीष्टविषयप्रसंगेन रागमनभीष्टविषयाप्रीत्या द्वेषमिति त्रिभिलिङ्गैरधिगम्य भगिति संभवन्नपि त्रिभूमिकोsपि मोहो निहन्तव्यः ॥ ८५ ।।
नामसंज्ञ - अट्ठ अजधागहण करुणाभाव य तिरियमय विसय य पसंग मोह एत लिंग । धातुसंज्ञग्रहणे । प्रातिपदिक-अर्थ अयथाग्रहण करुणाभाव च तिर्यङ ममुज विषय च प्रसङ्ग मोह एतत् लिंग । मूलधातु ग्रह उपादाने । उभयपद विवरण- अट्ठ अर्थ - सप्तमी एकवचन । अजधारहणं अथथाग्रहणं करुणाभावो करुणाभावः प्रसंगो प्रसंग:- प्रथमा एक० । तिरियमगुएस तिर्यङ मनुजेषु विसएसु विषयेषु सप्तमी बहु० | मोहस्स मोहस्य षष्ठी एक० । एदाणि एतानि लिंगानि लिङ्गानि प्रथमा बहुवचन । निरुक्ति-अर्थते इति अर्थः, विशेषेण सिन्वन्ति इति विषयाः (पित्र बन्धने) । समास ( न यथा अयथा/ ग्रहणं इति अयथाग्रहणं, तिर्यंचः मनुजाः चेति तिर्यङ, मुनुजाः तेषु तिर्यङ मनुजेषु ।। ८५ ।।
विषयोंकी संगति [ एतानि ] ये सब [ मोहस्य लिंगानि ] मोहके चिह्न हैं ।
तात्पर्य - वस्तुस्वरूपका विपरीत ग्रहण, सम्बन्धियों में करुणाबुद्धि व विषयोंका लगाव ये सब मोहके चिह्न हैं ।
टोकार्थ — पदार्थों की अन्यथारूप प्रतिपत्तिके द्वारा और केवल देखे जाने योग्य होनेपर भीतिर्यंच मनुष्यों में करुणाबुद्धिसे मोहको, इष्ट विषयोंकी श्रासक्तिसे रागको और अनिष्ट विषयोंकी प्रीति से द्वेषको यो तीन लिंगोंके द्वारा पहिचानकर तुरन्त ही उत्पन्न होते ही तीनों प्रकारका मोह नष्ट कर देने योग्य है ।
प्रसंग विवरण - अनन्तरपूर्व गाथामें मोह राग द्वेषका निर्मूलन करनेका कर्तव्य बताया गया था । अब इस गाथामें क्षपणीय उन मोह रागद्वेष भावोके चिह्न बताये गये हैं । तथ्य प्रकाश- - ( १ ) पदार्थों की विपरीत स्वरूप में समझ होना मोहका चिन्ह है । ( २ ) तिर्यंच मनुष्यों में तन्मयता से करुणाभाव जगना मोहका चिन्ह है । ( ३ ) इष्ट विषयोंका प्रसंग करना रागका चिन्ह है । (४) अनिष्ट विषयोंमें अरुचि होना द्वेषका चिन्ह 1 ( ५ ) अपनेअपने चिन्होंसे मोह राग द्वेष विकारको जानकर विकारोंका क्षय करना चाहिये ।