________________
themamrememmanmmenासासालmmmm
प्रवचनसारोद्वारे सटीके
इदानीं 'तेरस किरियाठाणाई ति एकविंशत्युत्तरशततम द्वारमाह'अट्ठा १ णट्ठा २ हिंसा ३ कम्हा ४ दिट्ठी य ५ मोस ६ ऽदिन्ने ७ य ।
|१२१द्वारे पागलाण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥१८॥
क्रियातस-धाधर भूएहिं जो दंडं निसरई उ कज्जेणं ।
स्थानानि आयपरस्स व अट्ठा अट्ठादंड तयं विति १ ॥१९॥
गाथा जो पुण सरडाईयं थावरकायं च वणलयाईयं ।
८१८. 'मारेउं छिंदिऊण व छडडेई सो अणटाए २ ॥२०॥
८३५ अहिमाइव इरियस्स च हिंसिंसु हिंसई व हिंसेही ।
प्र.आ. जो दंतु आरभई हिंसादंडो हवइ एसो ३ ॥२१॥
२३७ अन्नहाए निसिरह कंडाई अन्नमाहणे जो उ ।। जो व नियंतो सरसं छिदिज्जा सालिमाईयं ॥२२|| एस अकम्हादंडो ४ दिहिविज्जासओ इमो होइ ।
जो मित्तममित्तंति ‘य काउं घाएज्ज अहवावि ॥२३॥ १एता अष्टादश (१५-३५) गाथा आवश्यकहारिमद्रथामपि [प. ६४८ तः) उपलभ्यन्ते तत्र स्वल्पपाठभेवश्च विद्यते।। तुलनार्थ विशेषार्थ च द्रष्टव्यं सुत्रकृताङ्गसूत्रम् , श्रुतस्कन्ध २, अध्ययन २ ।। २ मारेइ-मु.। मारेत्तु इति भाव.हारि- E24 मद्रयां पाठः ।। ३०वयरि० मु.॥ ४ हिंसेई-ता.। हिंसिहिई-प्रत्यावश्यकहारिभद्रयां पाठः॥५नियंती-मु.॥ ६ य-मु. नास्ति ।