________________
प्रवचनसारोद्धारे सटीके
११२ द्वारे शय्यातर
पिंडः
गाथा ७९७.
प्र. प्रा.
तित्थंकरपडिकुट्टो 'अन्नायं उग्गमोवि य न सुज्झे । अविमुत्ति अलाघवया दुल्लहसेज्जा 'य वोच्छेओ ॥८०६॥ पुरपच्छिमवज्जेहिं अवि कर्म जिणवरेहिं लेसेणं । भुत्तं विदेहएहि य न य सागारिअस्स पिंडो उ ॥८०७|| बाहुल्ला गच्छस्स उ पढमालिय-पाणगाइकज्जेसु ।
सज्झायकरणआउटिया करे उग्गमेगयरं ॥८०८॥ [निशीथभा. ११४४.५.९-८, ११९३, ११५८-९.६०.६२, बृ. कल्प. भा. ३५३९-४०.१-३]
'सेज्जे' त्यादिगाथानवकम् . "शय्यया-माधुममर्पितगृहलक्षणया संसारसागरं दुस्तरमपि तरतीति शय्यातरः ! म द्विधा भवति कर्तव्यः प्रभुर्वा-यतिप्रदत्तोपाश्रयस्वामी, प्रभुसन्दिष्टो वा-तेनैव प्रभुणा यत्कृतप्रमाणतया निर्दिष्टः । तत्र यः प्रभुः स एको वा भवेदनेको वा, प्रभुमन्दिष्टोऽप्येवमेव वाच्यः, कोऽर्थः १-प्रभुमन्दिष्टोऽप्येको वाऽनेको वा भवतीति ।।८००॥
___ अमुमेवार्थ विशेषत आह-'सागारिये'त्यादि, सागारिकः-साधृपाश्रयस्वामी सन्दिष्टश्च-प्रभुमन्दिष्टः प्रत्येकमेको वाऽनेके वा भवन्ति, ततश्चतुष्कभजना-चतुर्भङ्गी ज्ञातव्या । तद्यथा-एकः प्रभुरेकः प्रभुसन्दिष्ट इति प्रथमो भङ्गः । एकः प्रभुरनेके प्रभुमन्दिष्टा इति द्वितीयः । अनेके प्रभव एकः प्रभुसन्दिष्ट इति तृतीयः ।
१अण्णया-वि.माणा-अण्णाय-उग्गमो ण सुज्मे इति-बृ.क. भाष्ये च पाठः ॥ २ उ-मु. । ३ तुलनार्थ विशेषार्थ पद्रष्टव्यानिशीधचर्णि: गा. ११४३ तः, वृहत्कल्पमाध्य वृत्तिः गा. ३५२२ तः ।। ४ ऽने के च - सि. वि.॥
..
.
.
.....
SHRIME