________________
.
सारोदारे मटीके
द्वितीयः
तियाय सगंधिधनय पत्त-जी-पप्पडी-बरड़ा य । रसजाइमेसज्जपमुहं साइममणेगविहं 101 दुविहारे कपिज्जद्द पाणं साइममणेगहा सध्वं । तिविहारे पाणं पुण उहारे किमपि नो कप्पं ।५४|| साइमगधारिणमाणिन कप्पए तह पसंगदोसायो। गुड-लवण-हिंगु सिंघव-जोरय-धागा-घरडा य। ५५।। परिशिष्टे प्रजमोतियाविट्टमामलगं तह कपूरकंदा य । प्रयोलगं च सूया एमाइ असणम्मि बबहारे' ॥५६॥ चहारे रयणोए कपिज्जइ जाणिमारिण पस्यूणि । सममागकया तिहला मूनोंबो' सीरचंदणयं ॥५॥
प्रवचनगोमुत्तं करोहिणी वग्छी अमया य रोहिणी तुगा । गुग्गुल-क्या- करीरय-लिब-पंचंगमासगणो || तह -प्रासगंघि बंभो-चोड-हलोद्दा य कुदुरुकूड्डा । विस 'नाइय धमासो बोलयबोया अरिष्टा य ॥५॥
सारोदारः मोडल-"मजोठ-कंकेल्लि-कुमारि कंथेर-बेर-कुट्ठा य । कप्पासबीयपत्तय प्रगुरु-तुरुक्का य संतुवाहा ।।६०॥ पवखयर-पलासाइ कटकरक्खाण छल्लिया साया । जं कडुपरसपरिगयं प्राहारपि इ प्रणाहारं ॥६॥ | गाथा इश्चाइजणि पंकूवमं तं भवे प्रणाहारं । जं इच्छाए भुजइ तं सश्वं हवईमाहारं ॥६२।। ५३.६७ यह एयाणं कां जं कालपमाणं मणामि सटवेसि । मतं सिद्धं वियलं कट्टदलं हिगुसहियं जं॥६३|| पुष्क-फल –पससाय बोयछल्लो विणाय प्रामफलं । "मागमपूवाइय-जललप्यसि-बडय-पप्पडया ॥६४|| चउपहरमाणमेसि प्रोयणमा बारजाम जगराए । तह तक्करबलछुभिए अहियं परिमाणमवि वृत्तं | वहि-तस्कर-राईणं कजिय-सागाण सोल जाम च । वासासु पक्ष हेमतमासुसिणु वोसदिणमाणं ।।६।। अपनस्सय कालो विज्योलो कुलिकाए पक्कन्ने५ । वासासु सगविणं वा चलियरसं जत्य जं जाइ । १६॥ १हरीतकी १ बरखा २ मामला इति त्रिकटु कम । २ जीराय-मु.॥ अं0 DL | ४ रोन्मु.।। ५ भूनिकी मु.। 'भुवि निम्ब इस भूमिम्मः' इति निघण्टुशेषवृत्ती गा. २२९ ॥ ६कारी. मु.।। 'करीमातु' इति माषायाम् ।। करीरमूल-इति धर्मसंग्रहे मा. प. १८६ क्षमी मु.॥ ८ कु. DL कुन्ना-इति धर्मसरहे । । नाई अ-मुः । नाहिमा इति धर्मसंग्रह मा.१५.१८६A १० मजिद-मु । ११ मंध्यमपूवाइय-य ॥ १२जिपा-DLI १३ पवनयस्म-मु.॥
॥६८०॥ १४क्षिकाए-DL॥ १५०मो-मु.।।
wwwwwwwww