________________
NI
सारोद्धारे सटीके
-PAW
द्वितीयः
सडाणं दुविहारे चउहारं तस्य हुति रयणोए । तिथिहारे तह प्रचित्त मोइणो पाणपाहार ३ दुविहारं पुण जइगो नहुति कइया अभिगहे मयरगा। परिपोवहारिण सडारण मुरगीण पुरण पारगगाहारं ॥३८॥ घसणं अयण-सतुग मंडग-पय रब्ब-विदल-जगाराइ । कंगनाई सवा खम्जगविहि ससविगई 4 ॥३॥
परिशिष्टे असणम्मि सत्त विगइ साइमि गुल-महु-सुराय पाणम्मि । खाइम पक्कनकलाणं प्रोहण य सधप्रसणम्मि'। ४॥ चणउट्ट मसूर-तुबरी कुलस्थ - निष्फाव-मुग्ग-मासा य । चवल-कसाया- राइ पमुहं दुबलं च निष्णेहं ॥४॥ तिल-प्रयसि सिलिद कंगू-कुदव - प्रणा सिहं । ति के दुदहं पायं 'धनुन्य तं सव्वं ॥१२॥ प्रवचनकद्रवले. पक्कानं तक्कर-दहि-बुद्धपायमोसं जं । जमणंतकायजायं पत्तफलं पुष्क बीयं ॥४३॥ मोटार
दवीकायो सध्यो बलझिझमिइसथ्यतिणधन्नं । लदहिंगू उमट्टप्पभि असणं बह विहं ॥४४|| उत्सेइम संसेइम पुष्फरसो रत्तपभिइतणुजायं । पाउक्कामो सम्यो सोनोरं जवोदगाईयं ॥४५॥ उच्छरस-मेरय-सुराऽऽसब-इफय सिरिफलाइफलनोरं । हिम-कर-वहरतरणाइचित्तं पाणं विणिहिट ४६||
गाथा मत्तीस दंताइ टोपर-खारिएक-दक्ख-सज्जूरं । अंबग-फणसं चिची चारुलिया "पत्तसागंज ४७१३७५२ भरें धनं सध्वं बदाम-प्रक्खोड-उच्छुगंडलिया । फल-पक्कन्नं सब्वं बहुविहं खाइम नेयं । ४८॥ दंतवणं तंजीलं चित्तं तुमसो-कुहेडगाईयं । महु-पिप्पलि-सुठि-मरीपणगं जाइफलाणं च | एलाद्गं लावगं अजमोयतियं तियं च प्रभयाणे । कापुर-कविदाई हिंगुल-निणयाण अगं बिडलवण वडिप वस्दुल कंटकरखाण छल्लिया सध्या। फोफल- कसेल्ल-पुवखर-"जवासपण कुलगयछल्ली * छिक्का हिक्का रुक्माण पत्तं बलजंच मिदं सिंगाय । उम्मायकर जं वा भेसज्ज प्रोमहाईयं ॥२॥ १८म्मी-मु. ।। २ उत्ति गुबारधाम्यं प्रतीत । निफ्फाब-मु. ६४ राई-DI मणु याइय-D L भन्नु - ७ पुढाविकार-DE हिंगुलवर्ण-मु. समु.सं.-DL पश्चाशके प्रवचनसारोद्वारे प॥ . चारुखिया मु. १११त्तसागजे मु.॥ १२काई मु०॥ १३हरीतकी १ बहेडा २ मामला ३ इति मभयात्रिकम् । १४ इ-मः॥ १५ कंटकर मु.।। १६ कसेल-मु०॥१७ अबासपू-L अक्षासमूल-इति धर्मसंपत्ती ॥गाथा मु.नास्ति ।।
meas
APRILALIRAMA