________________
प्रवचनसारोद्धार सटीके
|२७५ मारे आर्यदेशाः गाथा
द्वितीयः
१५८७
१६६८
देशः, द्वारवती नगरी 'सुराष्ट्रा देशः, मिथिला नगरी विदेहा जनपदः, वत्सा देशः कौशाम्बी नगरी, नन्दिपुरं नगरं शण्डिन्यो शाशिल्पा वा देशः, महिलपुर नगरं मलया देशः, वैराटो देशो वत्सा राजधानी; 'अन्ये तु वत्सा देशो वैराटं पुरं नगरमित्याहुः । वरुणानगरं अच्छादेशः, अन्ये तु वरुणेषु 'अच्छापुरीत्याहः । तथा मृत्तिकावती नगरी "दशा देशः, शुक्तिमती नगरी चेदयो देशः, वीतभयं नगर सिन्धसौवीरा जनपदः, मथुरा नगरी सूरसेनाख्यो देशः, पापा नगरी भङ्गयो देशः, मासपुरी नगरी वतों देशः, अन्गे लाहु:-नेटिए, मौक्तिकावती, नीनभयं सिन्धुषु. मौवीरेषु मथुरा, सूरसेनेषु पापाः, मणिषु मामपुरीचट्टेति, “तदतिव्यवहृतम् , परं बहुश्रुतसंप्रदायः प्रमाणम् , तथा श्रावस्ती नगरी कुणाला देशः, कोटीवर्ष नगरं 'लाढा देशः, श्वेतम्बिका नगरी केकयजनपदस्यार्धम् । ____एतावदर्धषड्विंशतिजनपदात्मक क्षेत्रमार्य भणितम् । कुत इत्याह-'जत्थुप्पत्ती' त्यादि; यस्मादत्र एतेष्वर्धषड्विंशतिमङ्ख्येषु जनपदेषुत्पत्तिर्जिनाना-तीर्थकगणाम् , चक्रिणां-चक्रवर्तिनाम् ; रामाणा-बलदेवानाम् कृष्णाना-वासुदेवानां च तत आर्यम् , एतेन क्षेत्रस्यायांनार्यव्यवस्था दर्शिता-यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य शेपमनार्य मिति । आवश्यकचौं पुनरिन्थमार्यानायव्यवस्था उक्ता
"जेसु केसुवि पएसेसु मिहुणगादिपइट्ठिएसु हकाराइया नीई परूढा ते पायरिया, सेसा अणायरिया"
प्र. आ. ४४६
-
सुराष्ट्रो-मु.॥२ तुक्षा-प्रशापनामक्षय. वृत्ति: प.५८ ॥ ३ अच्छ० मु.१४ दशा!-मुः। तदत्र बहुश्रत सि. ६ बाटा-इति प्रज्ञापनामलयवृत्ती प. ५८॥७-सि. नास्ति ।
hitr
te