________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
चण्ड:
||६५८॥
यह 'केयूरे तु तह ईसरे योssa | सव्वचद्दरामयाणं कुडुर एएसि दस सइया ॥७२॥ जोयणसहस्सदसगं मूले उवरिं च होंनि विच्छिन्ना । मज् य सयसहस्सं तत्तियमित्तं ओगाढा ॥ ७३ ॥ पलिओम द्विईया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंब पभंजणे चेव 119811 अन्नेविय पायाला खुड्डालिंजरगसंठिया लवणे । अइ सया चुलसीया सत्त सहस्सा य सन्वेसिं ॥ ७५ ॥ जोयणसग्रविच्छिन्ना मूलुवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोगणिया य सिं कुड्डा || ७६ || पायालाण विभागा सव्वाणवि तिनि तिमि बोडव्या । हिद्विमभागे वाऊ मज्झे बाऊ य उदगं च 119911 उचरिं उदगं भणियं पढमगबीएसु वाउसंखुभिओ । 'उ' वामे उदगं परिवड जलनिही खुभिओ ॥७८॥ १ केऊ जुयत इति स्थानाङ्गसूत्रवृत्तौ ॥ २ द्वियान्ता ॥ ३ सव्वैवि इति स्थानाङ्गवृत्तौ ॥ ४ वामे उदगं तेण य-इति स्थानाङ्गवृत्तौ ॥
| २७२ द्वारे
पाताल
कलश
स्वरुपं
गाथा
१५७१
प्र. आ. ४४३
॥६५८॥