________________
प्रवचनसारोद्धारे सटीके द्वितीयः ।
२६९द्वान नन्दीश्वरद्वीपस्वरूपम्
॥६१०॥
१४७२
पुषस्मारिणी नपिसेका सहा अमोश पदावि गोयूभा। तह य सुदंसणवादी पच्छिमभंजणचउदिसासु ॥८॥ विजया य वेजयंती 'जयंति अपराजिया उ चावीओ। उत्तरदिसाए पुव्वुत्तवावीमाणा उ पारसवि ॥८९॥ 'सवाओ वावीओ दहिमुहसेलाण ठाणभूयाओ । 'अंजणपमुहं गिरितेरसगं विजह पाविसिपि ॥१०॥ इय बाघमगिरीसर सिहरहियवीयरायविम्याणं ।
पूयणकए बउब्धिहदेवनिकाओ समेइ सया ॥११॥ इतो जम्बुद्वीपादष्टमो 'वलयाकारः कामं कमनीयतया सकलसुरविसरानन्दी नन्दीश्वरो नाम द्वीपोऽस्ति । नन्द्या-अत्युदारजिनमन्दिरोद्यानपुष्करिणीपर्वतप्रभृतिप्रभूतपदार्थसार्थसमुद्भूतयाऽत्यद्भूतया समृद्धथा ईश्वर:-स्फातिमानन्दीश्वरः । स च विष्कम्मे-चक्रवालविष्कम्भतः एक कोटिशतं त्रिषष्टिः कोट्यश्चतुरशीतिर्लक्षाः १६३८४००००० इत्येतावद्योजनप्रमाणः । योजनानि चात्र प्रमाणाङ्गुलनिष्पमान्यवसेयानि ॥७२॥ १ जयंत-ता. ॥ २ सव्वाभो वि षावीमो-ता. ॥ ३ मंजणगिरिपमुहं-मु. ॥ ४०सिहरिटिउ० सि.॥ बायकारंवलयति काम-सि.॥ ६ तुला स्थानावृत्तिः प. २३१ ।।
प्र. आ. २७
॥१०॥