SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ |२६९ प्रवचन- सारोद्धारे सटीके द्वितीयः खण्डः .. ॥६०७॥ एनमेव गाथावयव च्याचिख्यासुराह-'रत्तु' इत्यादि, निषेककाले यदि रक्तोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्टावस्वाध्यायः । दारकः शुक्राधिकस्ततस्तस्मिन् जाते सप्त दिनान्यस्वाध्यायः । तथा स्त्रीणां त्रयाणां दिनाना परतस्तन्महारक्तमनातवं भवति ततो न गण नीयम् ॥७॥ __अस्थि मुक्त्वेति यत्पूर्वमुक्तं तस्येदानी विधिमाह-दंते' इत्यादि । यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र प्रयत्नतो निमालनीयः । यदि दृश्यते तदा परिष्ट्राध्यः । अथ 'सम्यग्मृग्यमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः । 'अन्ये' तु अवते-तस्यावहेठनार्थ कायोत्सर्गः करणीयः । दन्तं मुक्त्वा शेषे अङ्गोपाङ्गसम्बन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः । अथास्थीन्यग्निना दग्धानि तदा हस्तशताभ्यन्तरे स्थितेष्वपि तेषु नैव क्रियते स्वाध्यायस्यवाचनादेः परिहारः । अनुप्रेक्षा तु न कदाचनापि प्रतिषिद्धयते इति ।।७१॥२६८॥ इदानीं 'नंदीसरदीवडिय' इत्येकोनसप्तत्यधिकद्विशततमं द्वारमाह विखंभो कोडिसयं तिसडिकोडी उ 'लक्खचुलसीई। नंदीसरो पमाणंगुलेण इय जोयणपमाणो ॥७२॥ एयंतो अंजणरयणसामकरपसरपूरिओवंता ।। घालतमालवणावलिजुयव्व घणपडलकलियव्य ॥७३॥ ५ सम्यग्मृगयमाणैरपि-सि. RA२ भङ्गोपाङ्गानां-सि. || ३ सक्खनचुलसीई- मु.।। स्वरूप गाथा १४७ ९१ प्र. अ ४२६ ६०
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy