SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके द्वितीयः एककः स्थाप्यते । ततो भूयोऽपि चत्वारो बिन्दवः । तत एकक इत्यादि तायदवसेयं यावद्विशतिबिन्दवचत्वारश्चैकका जाताः । तदनु सङ्ग्यातमागवृद्धिसंज्ञको द्विकः स्थाप्यते । ततः पुनरपि विशतिर्विन्दव २६. द्वाद श्चत्वारश्चैककाः । ततो द्वितीयो द्विकः । एवं विंशतेविंशतेबिन्दनामन्तराऽरा 'चतुणां चतुर्णामेकका |पवृद्धि हानि नामवसाने तृतीयचतुर्थावपि द्विको क्रमेण स्थाप्यौ । तदनुभूयोऽपि चतुर्थद्विकस्याग्रे विंशतिबिन्दवश्चत्वार गाथा चककाः । एवं च जातं बिन्दूनां शतम् । एककानां विंशनिश्चत्वारश्च द्विकाः । अत्रान्तरे चतुर्णा बिन्दनामग्रतः सङ्ख्यातगुणवृद्धि संज्ञकः प्रथमस्त्रिका संस्थाप्यते । ततः पुनरपि १४१८ बिन्दुना "शतादेककानां विंशतेर्द्विकानां चतुष्टयाञ्च परतो द्वितीयस्त्रिका स्थाप्यते । एवं बिन्दुना 'शते, एककानां विंशती, द्विकानां च चतुष्टये चतुष्टयेऽतिक्रान्ते तृतीयश्चतुर्थावपि त्रिको स्थाप्यौ । तदनु चतुर्थ- प्र. आ. त्रिकस्याप्यो बिन्दना शतमेककानां विंशतिकिानां चतुष्टयं च स्थाप्यते । ततो जानानि पञ्च शतानि ४१४ बिन्दुनां शतमेककानां विंशतिकिानां चत्वारश्च त्रिकाः। अत्रान्तरे चतुणां बिन्दुनामग्रतोऽमङ्ख्यातगुणवृद्धि संज्ञकः प्रथमचतुष्कः स्थाप्यते । ततो भूयोऽपि पञ्च शतानि बिन्दूनाम् । शतमेककानां विंशतिर्द्विकानां चत्वारश्च त्रिकाः प्रागिव स्थाप्यन्ते । ततो द्वितीयचतुष्कः स्थाप्यः । एवं बिन्दुना *शतपश्चके एककानां शते, द्विकानां विंशती, त्रिकाणां चतुष्टये चतुष्टये चातिकान्ते तृतीयचतुर्थावपि चतुष्को क्रमेण स्थाप्यो । ततश्चतुर्थचतुष्कस्याग्रे पञ्चमचतुष्क १ च चतुणा-सि. ।। २ तृतीय चतुर्थेष्वपि-सि. ॥ ३ संहिक:-मि. ॥ ४ शतमेककाना-सि. संशो.। शतामेदेककानां-सि.मू.॥५शते शते. सि.।। ६ सहिक:- सि. || शतपनके शतपञ्चके -सि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy