SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ - सारोद्धारे गृहणातीत्यर्थः । पणपन्नाव शुक्रादी १३६७ "इत्थीए जाव पणपन्न वासा न पूति ताव 'अमिलिया लाणा] जोणि, आर्त भवति गर्भ प्रवचन| गृहणातीत्यर्थः । पणपनवासाए पुण कस्सइ अत्तवं भवति न पुण गम्भं 'मिण्हह । पणपनाए परओ नो अतवं २४८ नो गभं 'गिण्हई" [निशीथचू. मू. १, उ. ६, गाथा २२३६] ति । सटीके तथा वर्षाणां पञ्चसप्ततेः परतः प्रायेण नर:-पुमान् भवत्यबीजो-गर्भाधानयोग्यवीर्यविवर्जितः ॥६५॥ प्रमाणम् द्वितीयः कियत्प्रमाणायुषा पुनरेतन्मानं द्रष्टव्यमित्याह-'वासे'त्यादि वर्षशतायुपादयुगीनानामेवैतद्- | गाथा गर्भधारणादिकालमानमुक्तं द्रष्टव्यं । परेण तर्हि का वार्ता ? इत्याह- 'परेण जा होइ पुवकोडीओ' ॥५३७॥ इत्यादि वर्षशतात्परतो वर्षशतद्वयं त्रयं चतुष्टयं चेन्यादि यावन्महाविदेहादिमनुष्याणां या पूर्वकोटिः सर्वा- | १३८३ युष्के भवति तस्य सर्वायुषोऽधं तदधं यावदम्लाना-गर्भधारणक्षमा युवतीनां योनिद्रष्टच्या । 'ततः परतः सकृत्प्रसवधर्मिणोऽम्लानयोनयश्चावस्थितयौवनत्वात् । पुरुषाणां तु सर्वस्यापि पूर्वकोटिपर्यन्तस्य स्वायुषो- प्र. आ. ऽन्त्यो विंशतितमो भागोऽबीजो भवति ।। ६६ ॥ २४७ ॥ इदानीं 'मुक्काईण पमाणं'त्यष्टचत्वारिंशदधिकद्विशततमं द्वारमाह बीर्य सुक्कं तह सोणियं च ठाणं तु जणणिगभंमि । ओयं तु उपभस्स कारणं तस्सरूवं तु ॥ ६७ ॥ १ ममिलिया य जोणि सि. वि. । अमिलाया-इति तन्दुलवैचारिकवृत्तौ पाठः ॥२ रोपा-सि.पि.॥ गेहा-सि. वि. ॥ ४ तुला-तन्दुलषेचारिकवृत्तिः प.५ ॥ ५ ततः अपि परत:-सि. वि.॥ ४०२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy