SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सीके द्वितीयः १२७६ ॥४४॥ भह सदीरह सत्त उ प्रणाउ छविहमधेयणीआऊ। पण अधियणमोहाउग अकसाई नाम गोत्तदुगं ॥ ७८ ॥ २१७दा बंधे विसुप्सरसय १२० सयवावीसं तु होइ उदयंमि १२२।। बन्धादिउदीरणाएँ एवं १२२ अडयालसयं तु सन्तमि १४८ ॥ ७९ ॥ स्वरूपम् गाथा 'सत्ते'त्यादिगाथापकम् , मिथ्यात्वादिमिर्बन्धहेतुमिरञ्जनचूर्णपूर्णसमुद्नकवनिरन्तरं पुद्गलनि. चिते लोके कर्मयोग्यवर्गणापुद्गलेरात्मनो बड्डययस्पिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः । तम्य १२७९ चत्वारि स्थानानि तद्यथा-सप्त, अष्टो, षट् , एकमिति । तथा तेषामेव कर्मपुद्गलानां बन्ध-संक्रमाभ्यां लब्धात्मलाभाना निर्जरणसंक्रमकतस्वरूपप्रच्युत्यभावेऽपि सति सद्भावः सत्ता । तस्या अपि त्रीणि स्थानानि; प्र.आ. तद्यथा-अष्टी, सप्त, पधारि । तथा नेपाल कम्युजलानां यथास्वस्थितिबद्धानामपर्वतनादिकरणविशेषतः स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनमुदयः तम्यापि त्रीणि स्थानानि, तद्यथा-अष्टौ, सम, चत्वारि । तथा उदयावलिकातो बहितिनीनां स्थितीनां दलिकं कषायैः सहितेन असहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा । तस्याः पुनः पश्च स्थानानि; तद्यथा-सप्त, अष्टौ, षट् , पञ्च, द्वे, इत्येषां बन्धादीनां स्थानसख्या ॥ ७६ ॥ साम्प्रतमेतेषाम् 'एव बन्धादिम्थानानामेव स्वरूपमाह-पंधे'त्यादिगाथाद्वयम् , आयुर्वन्धकाले ज्ञानावरणादिका अष्टौ प्रकृतयो बन्धे प्राप्यन्तः शेषकालं त्वनायुष्काः-आयुर्वन्धविधर्जिताः सप्त । 'अमोहाउ' ४ ति मोहायुर्वर्जाः षट् प्रकृतीनतः षडविधो बन्धः । ज्ञान दर्शनावरणा-ऽन्तराय-नाम-गोत्रबन्धव्यवच्छेदे । १६ष-मु. नास्ति ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy