________________
प्रबचन
सारोद्वारे
सटीके
द्वितीयः
||४१२॥
तित्थयरेण सहिया १ ससट्ठी एव इति पयडीओ ६७ t
संमामीसेहि विणा
तेना
सेकम्माणं
119011
I
एवं agreei १२० 'बंधे reवीण होइ नायव्यं बंधणसंघायाषि य सरीरगहणेण इह गहिया 119211 बंधणभेया पंच उ संघायावि य हर्षति पंचेव 1 चा दो गंधा पंच रसा अट्ठ फासा य ॥७२॥ सोलस छब्बीसा एमा मेलेवि सत्तसडीए
दस
T
तेणउई होइ तओ बंधणभेया उपन्नरस ॥ ७३ ॥ ( तुला- प्राचीनकर्मग्रन्थ १, गा. ७१-८२) drearहारोरालियाण सगतेयकम्मजुत्ताणं I
न बंधणाणि इयरसहियाणं तिन्नि तेसिपि ॥ ७४ ॥ [ पञ्चसङ्ग्रहे द्वा. ३, गा. ११] सव्वेहिवि हिं तिगअहिय संयं तु होड़ नामस्स । इय उत्तरपयडीणं कम्मट्ठग अट्ठावन्नयं 119411
पश्चविधं ज्ञानावरणम्, नव भेदा दर्शनस्य - दर्शनावरणस्य, द्वौ वेदनीये, अष्टाविंशतिमहनीये, aarta आयुषि भवन्ति । गोत्रे द्वौ, पञ्च अन्तरायके, त्रिभिरधिकं शतं नामकर्मणि, उत्तरप्रकृतीनामेवं सर्वपादधिकं शतं भवतीति ॥ ५१ ॥ ५२ ॥
१ पंधणपदीण-वा. सि. ॥ २ मेलिवि-मु. ॥
२१६ द्वारे १५८
उत्तर
प्रकृतयः
गाथा
१२५१
१२७५
प्र. आ.
३५७
॥४१२॥