SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्रबचन सारोद्वारे सटीके द्वितीयः ||४१२॥ तित्थयरेण सहिया १ ससट्ठी एव इति पयडीओ ६७ t संमामीसेहि विणा तेना सेकम्माणं 119011 I एवं agreei १२० 'बंधे reवीण होइ नायव्यं बंधणसंघायाषि य सरीरगहणेण इह गहिया 119211 बंधणभेया पंच उ संघायावि य हर्षति पंचेव 1 चा दो गंधा पंच रसा अट्ठ फासा य ॥७२॥ सोलस छब्बीसा एमा मेलेवि सत्तसडीए दस T तेणउई होइ तओ बंधणभेया उपन्नरस ॥ ७३ ॥ ( तुला- प्राचीनकर्मग्रन्थ १, गा. ७१-८२) drearहारोरालियाण सगतेयकम्मजुत्ताणं I न बंधणाणि इयरसहियाणं तिन्नि तेसिपि ॥ ७४ ॥ [ पञ्चसङ्ग्रहे द्वा. ३, गा. ११] सव्वेहिवि हिं तिगअहिय संयं तु होड़ नामस्स । इय उत्तरपयडीणं कम्मट्ठग अट्ठावन्नयं 119411 पश्चविधं ज्ञानावरणम्, नव भेदा दर्शनस्य - दर्शनावरणस्य, द्वौ वेदनीये, अष्टाविंशतिमहनीये, aarta आयुषि भवन्ति । गोत्रे द्वौ, पञ्च अन्तरायके, त्रिभिरधिकं शतं नामकर्मणि, उत्तरप्रकृतीनामेवं सर्वपादधिकं शतं भवतीति ॥ ५१ ॥ ५२ ॥ १ पंधणपदीण-वा. सि. ॥ २ मेलिवि-मु. ॥ २१६ द्वारे १५८ उत्तर प्रकृतयः गाथा १२५१ १२७५ प्र. आ. ३५७ ॥४१२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy