________________
केवलं सनत्कुमारादिदेवानां स्ताभिलाषे सति देव्यः खल्वपरिग्रहीताः सौधर्मादीशानाच्च सहस्रारं यावद्नप्रवचन
२०४ द्वारे च्छन्ति न परत इति । सारोद्धारे
सिद्धिगतितथा अच्युतात्परतः सुराणामपि गमागमौ न स्तः । तत्राधस्तनानामृर्व शक्त्यभावात् । उपरितसटीके
विरहा नानां विहागमने प्रयोजनाभावात् । ग्रेवेयका-ऽनुत्तरसुरा हि जिनजन्ममहिमादिष्वपि नात्रागच्छन्ति । द्वितीयः
गाथा किन्तु 'स्थानस्था एव भक्तिमातन्वते । संशयप्रश्ने चावधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि खण्ड:
११७९ साक्षादवेत्य तदाकारान्यथानुपपन्या जिज्ञासितमर्थ निश्चिन्वन्ति । न चान्यत्प्रयोजनम् , तन्न तेषामिहागम ॥३६४॥ इति ॥७८||२०३।।
प्र. आ. सम्प्रति 'विरहो सिद्धिगईए' ति चतुरुत्तरद्विशततमं द्वारमाह
३४२ एक्कसमओ जहन्नो उक्कोसेणं तु जाव छम्मासा । विरहो सिडिगईए उव्वट्टणवज्जिया नियमा ॥७९॥
'एक्कसमओ' गाहा, एकः समयो जघन्यतः सिद्धिगतो विरह:-अन्तरं भवति, उत्कर्षतस्तु यावत् षण्मासाः । सा च सिद्धिगतिनियमान-निश्चयेनोद्वर्तनवर्जिता । न खलु सिद्धास्ततः कदाचनाप्युदर्तन्ते । तद्धेतूनां कर्मणां निर्मूलमुन्मृलितत्वात् । उक्तं च
"दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः ।
कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥१॥" [तत्त्वार्थभाष्ये १०७ गा.८]||७९॥२०॥ ॥३६॥ । १ स्वस्थानस्था-मुः ॥२ तुखा-वृहत्संग्रहणीवृत्तिः १० १३२ A ॥